SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ म सु. ॥५६॥ भुजयोस्तव ? ॥ ६४ ॥ कुमारः स्माह देवाहिपुच्छं लग्नं तु लम्बितम् । इतस्ततश्चलदैवयोगान्मुखं ममागमत् ॥६५॥ म का. रोषेणाथ मया तच्च, दशनैश्चर्वितं मुहुः । पीडितः पन्नगः सोऽथ, बन्धनाच्चलितः क्षणात् ॥ ६६ ॥ पतितश्च महीपीठे, न लमः क्वापि मे तनौ । विषापहारमन्त्राणामौषधेश्च प्रभावतः ॥ ६७ ॥ मया निर्गमितं रात्रियामयुग्मं कथञ्चन । पुनः सम्प्रति युष्माभिरापदेषा हता मम ॥६८॥ यदनेन शबेनोक्तं, संमुखं मे भयङ्करम् । अद्यैवं देव ! सञ्जातं, सत्यं तद्वचनं पुनः ॥ ६९ ॥ मया तदेष सर्वोऽपि, वृत्तान्तः कथितो निजः । भवतां तातपादाब्जमद्याप्तं सुकृतैर्मम ॥२७०॥ ते सर्वे जगदुर्लोकाः, अहो ! वीरशिरोमणे!। स्तोकेनापि हि कालेनानुभूतं तत्त्वयाऽपि किम् ? ॥७॥ शक्यते यन्न गदितुं, न श्रद्धातुं च केनचित् । कथ्यमानं च बहुधा, चित्ते माति न कस्यचित् ॥ ७२ ॥ एवंविधस्य कार्यस्य, यासि पारं त्वमेव हि । धुर्य एव वहेगारं, विषमे न तु तर्णकः ॥ ७३ ॥ अहो ! ते साहसं बुद्धिनिर्भयत्वं सुधीरता। माया परोपकारित्वं, कारुण्यं दक्षताऽपि च ॥ ७४ ॥ अहो ! सुकृतसंभारः, कुमारः प्राक्त- ॥५६॥ नस्तव । येनाप्तैवंविधा भार्याऽस्माकं च मिलितोऽचिरात् ॥७५॥ सर्वेष्वेवं प्रशंसत्सु, कुमारं तमनेकधा । नृपोऽवोच १ स्नेहित्वं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy