________________
धन्या वत्से ! वयं सर्वमस्माकं सफलं तथा । आत्माप्युद्यमानोऽयं सुखमग्नः स्थितोऽद्य वै ॥२४०॥ यत्त्वया गुण- म का. शालिन्या, विधिनोदूढया तथा । वध्वा सह समायातः, कुमारः सत्यसङ्गरः ॥४१॥ अथो मलयसुन्दय, देवी पद्मावती ददौ । स्वहस्तेनैव दिव्यानि, वस्त्राण्याभरणानि च ॥ ४२ ॥ सत्कुर्वन्ती प्रशंसन्ती, बहुधाऽपि वधूं निजाम् । यावत्तस्थौ महादेवी, तावद्भूपोऽवदत्सुतम् ॥ ४३ ॥ त्वया वत्स ! विमुक्तेनालम्बशैलस्य कन्दरे । अहिरूपधरे-21 णानुभूतं किं किं ? महाबल ! ॥ ४४ ॥ कुमारः स्माह तत्रैव, स्थितेन गमितं मया । दिनशेषं सुखेनैव, पवनाहारकारिणा ॥ ४५ ॥ सन्ध्यायां योगिना तेन, तत्राऽऽयातेन गहरे । मम भालं पुनः स्वामिन्नर्क
क्षीरेण घर्षितम् ॥ ४६ ॥ स जज्ञेऽहं पुनर्देव!, नैसर्गिकवपुः पुमान् । तेनोक्तं त्वं कुमारैहि, महामन्त्रः स साध्यते । on ४७ ॥ पार्श्वे ज्वलनकुण्डेऽस्य, द्वावप्यावां गतौ तदा । योगिनोक्तं महावीर !, पुनरानय तं शबम् ।
॥ ४८ ॥ अथागत्य तथैवाथ, गृहीत्वा तत् शबं पुनः । समर्पितं मया तस्मै, योगिने मन्त्रसिद्धये ॥ ४९ ॥ ॥५५॥ नपयित्वा च तत्तेन, स्थापितं मण्डलान्तरा । प्रज्वालितोऽनलश्वाह, कृतश्चोत्तरसाधकः ॥ २५० ॥ यथा यथा । जजापैष, योगी मन्त्रं तथा तथा । उत्तस्थौ मृतकं तत्र, निपपात पुनः पुनः ॥ ५१ ॥ अर्द्धरात्रो ययौ तस्य,
Jain Education is lona
For Private Personel Use Only
ekw.jainelibrary.org