________________
Jain Education
श्वर ! | अहमेव सर्परूपो, विधिना ढौकितः किल ॥ २७ ॥ मया करगृहीतेन, स सम्यगुपलक्षितः । ततो भालतलं तस्य, निष्ठयूतेन च मर्दितम् ॥ २८ ॥ जज्ञे युष्मासु पश्यत्सु, कामिनी स नरस्ततः । इत्येष परमार्थस्तु, वृत्तान्तस्यास्य भूपते ! ॥ २९ ॥ नरेन्द्रप्रमुखाः सर्वे, सानन्दा दृष्टिमक्षिपन् । नीरङ्ग्याच्छादिताङ्ग्या द्राग्, वध्वास्तस्या उपर्यथ ॥ २३० ॥ कुमारानुज्ञया साऽथ, ननाम श्वशुरादिकान् । तेऽपि प्रमुदितास्तस्यै ददुः सर्वे वराशिषः ॥३१॥ मुञ्चन्नश्रूणि धुन्वंश्व, शिरोऽवोचन्नृपस्ततः । अहो ! मया समाचेरे, स्ववध्यां शात्रवोचितम् ॥ ३२ ॥ जनो जगाद हे देव !, कार्यः खेदोऽत्र न त्वया । अपराध्यति येनैकमज्ञानं नापरं पुनः ॥ ३३ ॥ पद्मावत्या महादेव्याः, स्वोत्सङ्गे सा वधू| धृता । भणिता च त्वया वत्से !, कथं नात्मा प्रकाशितः १ ॥ ३४ ॥ अथवाऽकारि हे वत्से !, युक्तं मौनं त्वया यतः । | मन्येताघटमानं कः, कथ्यमानमपीदृशम् १ ॥ ३५ ॥ चन्द्रावती पुरी केदं ?, पृथ्वीस्थानपुरं क्व च ? । कथ्यमाने त्वया कोऽत्र, प्रत्येति नररूपया ? ॥ ३६ ॥ अहो ! अज्ञैस्तवास्माभिः कीदृशं विहितं सुते ? । अभविष्यदनिष्टं चेत्, किञ्चि| तन्नो गतिश्च का ? ॥ ३७ ॥ अस्माकं कानिचिन्नूनं, पुण्यान्यद्यापि जाग्रति । सञ्जातं ते शुभोदर्क, यतः कष्टमपीह - | शम् ॥ ३८ ॥ ततोऽस्माकमयं मन्तुः क्षन्तव्यस्तनये ! त्वया । परमार्थविदो येन, भवन्ति हि कुलोद्भवाः ॥ ३९ ॥
onal
For Private & Personal Use Only
www.jainelibrary.org