SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ म. विश्वस्तमानसा साऽभूत्ततः किञ्चिन् ममोपरि ॥ ८९ ॥ रूढायां नासिकायां तु, कुमारैत्य तवान्तिकम् । कथयिष्या-म. का. म्यहं सर्व, चौरवं कन्दरास्थितम् ॥ १९० ॥ इत्युक्त्वा सा गता तात !, ततः कृत्वा दृढं मनः । चटित्वा च वटेइच्छोटि, पाशश्चौरगलान्मया ॥ ९१ ॥ मुक्त्वाधो मृतकं यावदुत्तीर्णोऽहं वद्रुमात् । अपश्यं तावदुद्वद्धं, वृक्षे तत्रैव तत्पुनः ॥ ९२ ॥ चिन्तितं च मया देव्यास्तस्या मे क्षोभणक्रमः । या काचित् साधितुं तेन, आरब्धा योगिनाधुना ॥ ९३ ॥ ततः कथमिदं ग्राह्य, ध्यायन्नित्यचटवटम् । छोटयित्वा च पाशं तत्केशग्राहमवातरम् ॥ ९४ ॥ समारोप्य ततः स्कन्धमागत्य मृतकं मया । पुरतो योगिनस्तस्य, मुमुचे न क्षतं कचित् ॥ ९५ ॥ महाबलकुमारस्य, चरितं शृण्वतां तदा । राज्ञो राश्याश्च लोकानां, महाकम्पः कदाप्यभूत् ॥ ९६ ॥ कदाचिद्विस्मयः शोकः, कदाचिच्च कदापि भीः। हास्यानन्दौ कदाचिच्च, कदाचिदुःखमप्यलम् ॥ ९७ ॥ एवं सर्वरसांस्तेषु, सर्वेष्वनुभवत्स्विह । भविप्यति पुरः किं किं, चिन्तयत्स्विति चाह सः॥१८॥ तात! तेन महायोगीश्वरेण मृतकं ततः । स्नपयित्वाऽऽशु सर्वाङ्ग, चर्चितं । चन्दनद्रवैः ॥९९॥ ज्वलज्ज्वलनकुण्डान्ते, मण्डयित्वाथ मण्डलम् । तदन्तः स्थापयित्वा तत्, कृतोऽस्म्युत्तरसाधकः ॥ २०० ॥ कृत्वा पद्मासनं तेन, ध्यानस्तिमितचक्षुषा । तावज्जप्तो महामन्त्रो, निशान्तो यावदाययौ ॥ १ ॥ तत Jain Education ona For Private Personel Use Only alwjainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy