SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ म. सु. | एव परं नास्ति, नर उत्तरसाधकः ॥ ६४ ॥ क्षणमेकं ततस्तिष्ठ, त्वं भवोत्तरसाधकः । साहाय्येनैष मंत्रस्ते, मम शीघ्रं हि म. का. सेत्स्यति ॥ ६५ ॥ अङ्गीकृत्य वचस्तस्य, देवाहं दयया स्थितः । खड्गमादाय वेगेन, भूत्वा चोत्तरसाधकः ॥ ६६ ॥ योगिनोक्तमथो वीर !, नार्येषा यत्र रोदिति । वटे तत्राक्षताङ्गोऽस्ति शाखोद्वद्धो मलिम्लुचः ॥ ६७ ॥ गृहीत्वा त्वं कुमारात्रानय चौरं सुलक्षणम् । तेनेत्युक्तेऽसिना सार्धं, यावत् तत्राहमीयिवान् ॥ ६८ ॥ तावन्न्यग्रोधशाखायां, बद्धदस्योरधो भुवि । उपविष्टा मया दृष्टा, रुदत्येका वरा वशा ॥ ६९ ॥ आभाषिता च काऽसि त्वं, करुणं किञ्च रोदिषि ? । एकाकिनी श्मशानेऽत्र, किं रात्रौ भीषणे भृशम् ॥ १७० ॥ सहसा मुखमुद्घाट्य, पश्यन्ती संमुखं मम । दृष्ट्या निश्चलया साऽथ, वक्तुमेवं प्रचक्रमे ॥७१॥ हंहो ! सत्पुरुषाहं किं, मन्दभाग्या वदामि ते ? | उद्धो वटशाखायां यः पुमानत्र विद्यते ॥ ७२ ॥ स एष लोभसाराख्यो, रुद्धो मुषितनागरः । अज्ञातस्थानकोऽलम्बगिरिवासी मलिम्लुचः ॥ ७३ ॥ तृतीयेऽद्यतनस्याह्नो, यामे राजनरैः क्वचित् । लब्ध एष नृपेणाथ, सायमेव च घातितः ॥ ७४ ॥ एतस्याहं प्रियाऽभीष्टा, दुःखिता तेन रोदिमि । प्रत्यूषेऽधैव सञ्जात, आवयोरिह सङ्गमः ॥ ७५ ॥ परं स्नेहः स कोऽप्यद्यानेन प्रौढ : प्रकाशित: । खाट्कुर्वन्नपि यश्चित्ते, गदितुं शक्यते नहि ॥ ७६ ॥ तथा कथं विधेहि ॥ ५२ ॥ ॥ ५२ ॥ Jain Education For Private & Personal Use Only w.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy