SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ म. सु. ॥ ५१ ॥ Jain Education निक्षिप्ताङ्घ्रियुगत्वोर्ध्वपादश्चाधोमुखस्तथा ॥ ३९ ॥ बहुदुःखभराक्रान्तो, वल्गुल्याः कलयन कलाम् । चौरात् स्तोकान्तरेऽदर्शि, कुमारोऽस्माभिरादृतैः ॥ १४० ॥ त्रिभिः कुलकम् । परमार्थ वयं नान्यं, जानीमः कमपि प्रभो ! । यथा दृष्टं तथा देव!, पादानामिह भाषितम् ॥ ४१ ॥ इत्याकर्ण्य नृपो देवी युक्तः सिक्त इवामृतैः । अन्वभूद्दिस्मयानन्दरसौ द्वौ युगपत्तदा ॥ ४२ ॥ त्यक्त्वा सर्वं ततो वेगात् भृगुपातक्रियोद्यमम् । महाबलकुमारस्य, दर्शनोत्कण्ठितो भृशम् ॥ ४३ ॥ तयाऽभिनवया नार्या, पद्मावत्या च भार्यया । उत्तालं मिलिताशेषलोकेन च सम - |न्वितः ॥ ४४ ॥ चित्ते तं वटमाधाय, प्रस्थितो भूपतिर्द्रुतम् । अपश्यच्च यथाख्यातं कुमारं तं तथास्थितम् ॥ ४५ ॥ त्रिभिः कुलकम् । मुञ्चन्नश्रूणि लोकेन, सार्द्धं राजा जगाविति । हा वत्स ! स्वच्छचित्तैषा, दुःस्थावस्था कथं तव ? ॥४६॥ तिष्ठत्येकत्र चौरोऽयं, लम्बमानो वटद्रुमे । वत्स ! त्वमीदृशं दुःखमन्यतोऽनुभवन् पुनः ॥ ४७॥ धिग् धिग् राज्यमिदं सर्वे, धिग् ते दोर्दण्डविक्रमम् । यदेषा ते समायासीन्महती विपदीदृशी ? ॥ ४८ ॥ जल्पन्निति महीपाल, आह्वायान्ह्नाय वार्द्दिकम् । छेदयित्वा च शाखे ते, सुखेनाकर्षयत्सुतम् ॥ ४९ ॥ पीडाभरसमाक्रान्तमक्षमं वक्तुमप्यम् । महाबलं सुतं वीक्ष्य, विह्वलं घूर्णितेक्षणम् ॥ १५०॥ शीतलं कारयामास, वातं भूपः स्वसेवकैः । अङ्गं संवाहयामास, चिक्षे ational For Private & Personal Use Only म. का. ॥ ५१ ॥ www.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy