SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ म, का. म. सु. ॥४९॥ 心心心心心心心心心心心心心心中中中中中中哈哈哈哈999999 शुद्धानामिह दिव्येन, वर्णिका चटति ध्रुवम् । सुवर्णस्येव जात्यस्य, निर्गतस्याग्निमध्यतः ॥८९॥ पुंरूपा वनिता साऽथ, स्मरन्ती हृदये तदा । परमेष्ठिमहामन्त्रं, श्लोकार्थकृतनिश्चया ॥ ९० ॥ घटमुद्घाट्य जग्राह, महासर्प स्थिराशया। करेण । सर्वलोकस्य, चमत्कारविधायिनी ॥ ९१ ॥ युग्मम् । सप्र्पोऽपि रज्जुसदृशो, भूत्वा तस्थौ तदाननम् । स पश्यन् । स्नेहभावेन, वीक्षितो विस्मितो जनैः ॥ ९२ ॥ ततो निःशेषलोकेन, शुद्धः शुद्ध इति द्रुतम् । जल्पता युग-|| पत्ताला, पाणिभ्यां पातिताऽऽत्मनः ॥ ९३ ॥ तेनाहिना करात्तेन, मुखादाकृष्य लीलया । तस्याः कण्ठे महाहारः, स्वमुखेनैव चिक्षिपे ॥ ९४ ॥ राजा लोकश्च सर्वोऽपि, विस्मितो हारदर्शनात् । उपलक्ष्य च तं हारं, मिथो वक्-II त्राणि दृष्टवान् ॥९५॥ अहो किमेतदाश्चर्य, देवीहारः स एव हि । लक्ष्मीपुज्जोऽयमित्यूचे, सर्वः कोऽप्यतिविस्मितः ॥९६॥1 लिलिहे पन्नगेनास्य, पुंसो भालं स्वजिह्वया। सहसा सोऽभवदिव्यरूपा स्त्री तरुणी ततः ॥९७॥ विस्तार्य परितस्तस्याः, फणां सर्पण तस्थुषा । पुंसश्छत्रधरस्यैकं, क्षणं लीलाविडम्बिना ॥ ९८ ॥ अपूर्वमिदमाश्चर्य, पश्यन्नेत्रैर्जनस्तदा ॥४९॥ शशाक नो किञ्चिदेवमेव स्थितः परम् ॥ ९९ ॥ नृनाथोऽपि महाभीत्या, कम्पमानोऽब्रवीदि हहा कार्यमयुक्तं विहितं मया ॥१००॥ वारयन्नपि लोकोऽयं, देवी चापि न मानिता । उत्थापितो मयाऽनर्थः, स्फुट A Jain Education For Private Personel Use Only Www.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy