SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ निगृहीतोऽत्र, पौरसर्वस्वमोषकः । लोभसारोऽभिधानेनालम्बाद्रेः कन्दरास्थितः ॥ ५१॥ तस्यैष बान्धवः कोऽपि, सम्बन्धी वाऽपरो नरः । साम्प्रतं तद्वियोगेन, निर्बुद्धिश्चलिताशयः ॥ ५२ ॥ सम्भ्रमी बम्भ्रमीत्यत्र, तं पश्यन्निजबा-18| न्धवम् । बिभ्रद्वेषं कुमारस्य, बहुमौनोऽल्पभाषकः ॥ १३ ॥ सम्भाव्यते हतोऽमीभिः, कुमारोऽपि महाबलः । अत: एषोऽपि मे वैरी, नीत्वा तत्र निहन्यताम् ॥५४॥ इति श्रुत्वापि सा दध्यौ, चित्ते मलयसुन्दरी । अहो पुनः समायातं, ममैतदसमञ्जसम् ॥५५॥ प्राणान्तिका महापद् मे, पुनरेषा समाययौ । अलक्षितानि केनापि, विधेर्विलसितान्यहो ॥५६॥ चिन्तयन्त्यां तमेवैकं, श्लोकं मानेन चेतसि । तस्यामचे महामात्यः, सम्यग् न ज्ञायतेऽपि किम् ॥ ५७ ॥ न साधुः । कोऽपि चेदेष, न चौरश्चेष्टयाऽनया । पुरुषस्योचितं दात, दिव्यमेतस्य देव! तत् ॥५८॥ यद्यशुद्धस्तदा चौरः, साधु । शुद्धश्च यद्ययम् । इत्थं कृते तु युष्माकं, नापवादो जने भवेत् ॥ ५९॥ तत्स्वीकृत्य नृपेणोचे, दिव्यं देयं तु कीशम् ? । तैः प्रोचे घटसर्पस्य, दिव्य गाढं नरेश्वर! ॥ ६० ॥ राजादिष्टास्ततो जग्मुः, सर्पमानेतमत्कटम् । मेखलायामलम्बाः , तस्यां गारुडिका द्रुतम् ॥ ६१॥ लात्वा कुण्डलवस्त्राणि, स नरो नरवज्रिणा । नगरारक्षकपंसां, रक्षणाय समाप्तः ॥ ६२ ।। इतश्च तत्र सम्प्राप्ता. पद्मावत्या महल्लिका । नृपं विज्ञपयामास, रुद्धकण्ठा शुचा Jan Education a l For Private Personel Use Only M aine brary.org ।
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy