________________
COME
भव० सा
रोद्धारे तत्त्वज्ञानवि०
AC
१२७पञ्चयथाजा
तानि १२८ रात्रिजागरणविधिः १२९ आ
॥२५॥
&ाकारित्वादधुना पादप्रोन्छनकमिति रूढा, इयं बाह्या निषद्येत्यभिधीयते, अस्यास्त्विह और्णिकनिषद्याग्रहणेन ग्रहणमिति, तथा मुखपिधानाय
पोतं-वस्त्रं मुखपोतं, मुखपोतमेव इस्खं चतुरनुलाधिकवितस्तिमानप्रमाणत्वान्मुखपोतिका मुखवत्रिकेत्यर्थः, 'अतिवर्तन्ते स्वार्थे प्रत्ययकाः प्रकृति लिङ्गवचनानीति वचनाच प्रथमतो नपुंसकत्वेऽपि कप्रत्यये समानीते स्त्रीत्वमिति १२७ ।। ८६०॥ इदानीं 'निसिजागरणविहि'त्ति | अष्टाविंशत्युत्तरशततमं द्वारमाह- .
सवेऽवि पढमयामे दोन्नि य वसहाण आइमा जामा । तइओ होइ गुरूणं चउत्थ सवे गुरू | सुयह ॥८६१॥ al सर्वेऽपि साधवः प्रथमयामे-रात्रेः प्रथमं प्रहरं यावत् स्वाध्यायाध्ययनादि कुर्वाणा जाग्रति, द्वौ च आयौ यामौ वृषभाणां, वृषभा
इव वृषभा-गीतार्थाः साधवस्तेषां, अयमर्थः-द्वितीये यामे ये सूत्रवन्तः साधवस्ते स्वपन्ति वृषभास्तु जाप्रति, ते च जाग्रतः प्रज्ञापना|दिसूत्रार्थ परावर्तयन्ति, तृतीयः प्रहरो भवति गुरूणां, कोऽर्थ: ?-प्रहरद्वयानन्तरं वृषभाः स्वपन्ति गुरवस्तूस्थिताः प्रज्ञापनादि गुणयन्ति चतुर्थ प्रहरं यावत् , चतुर्थे च प्रहरे सर्वेऽपि साधवः समुत्थाय वैरात्रिकं कालं गृहीत्वा कालिकश्रुतं परावर्तयन्ति, गुरुः पुनः स्वपिति, अन्यथा प्रातर्निद्राघूर्णमानलोचनास्तद्वशादेव च भज्यमानपृष्ठका व्याख्यानभव्यजनोपदेशादिकं कर्तुं ते सोद्यमाः सन्तो न शक्नुवन्तीति १२८ ॥ ८६१ ॥ इदानीं 'आलोयणदायगन्नेस'त्येकोनत्रिंशदुत्तरशततमं द्वारमाह
सल्लुद्धरणनिमित्तं गीयस्सऽन्नेसणा उ उक्कोसा । जोयणसयाई सत्त उ बारस वासाई कायवा ॥८६२॥
लोचकै
षणा गा.८६०
॥२५॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org