________________
॥श्रीजिनाय नमः॥
श्रीमन्नेमिचन्द्रसूरिप्रवरनिर्मितः प्रवचनसारोद्धारः ।
नामिण जुगाइजिणं वोच्छं भवाणाससमहियसयं गिहिपडिक्कमाधानाणदाणं आइमगणहरपवितणमएऽवि संखा
नमिऊण जुगाइजिणं वोच्छं भवाण जाणणनिमित्तं । पवयणसारुद्धारं गुरूवएसा समासेणं ॥१॥चिइवंदण वंदे-/ प्रणय पडिकमैणं पञ्चांणमुस्सग्गो । चउवीससमहियसयं गिहिपडिक्कमाइयाराणं ॥ २॥ भरहमि भूयसंपइभविस्सतित्थंक
राण नामाई । एरवयंमिवि ताई जिणाण संपइभविस्साणं ॥३॥ उसहाइजिणिंदाणं आइमगणहरपवित्तिणीनामा । अरिहंतऽज्जणठीणा जिणजणणीजणयनाम गैई ॥ ४ ॥ उक्किट्ठजहण्णेहिं संखा विहरंततित्थनाहाणं । जम्मसमएऽवि संखा
उक्ट्ठिजहणिया तेसिं ॥५॥ जिणगणहेर मुर्णि समैणी वेउबिय वौइ अवहि केवैलिणो । मणनीणि चउदसपुचि सैंड द सड्डीण संखा उ ॥ ६ ॥ जिणजखा देवीओ त]माणं लंछणाणि वन्ना य । वयपरिवारो सबाउँयं च सिवगमणपरिवारो।
॥७॥ निवाणगमणठाणं जिणंतरौई च तित्थर्बुच्छेओ । दसै चुलसी वा औंसायणाउ तह पौडिहेराई ॥८॥ चउतीसाइसैंयाणं दोसा अट्ठारसारिहर्चउक्कं । निक्रमणे णिमि य निवाणमि य जिणाणे तवो ॥९॥ भाविजिणेसरँजीवा संखा
Jan Edan in
For Private
Personel Use Only
www.jainelibrary.org