SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्वज्ञा नवि० ॥३८८॥ 345513- 573 तीयात्तिर्यग्देवादेः सकाशान्मनुष्यादीनां यद्भयं तत्परलोकभयं, तथा आदीयते इत्यादानं तदर्थ मम सकाशादयमिदमादास्यतीति यच्ची-I||२३४भागरादिभ्यो भयं तदादानभयं, तथा अकस्मादेव-बाह्यनिमित्तानपेक्षं गृहादिष्वेव स्थितस्य रात्र्यादौ भयमकस्माद्भयं, तथा धनधान्यादिही-|| स्थानानि नोऽहं दुष्काले कथं जीविष्यामीति दुष्काळपतनाद्याकर्णनाद्भयमाजी विकाभयं, नैमित्तिकादिना मरिष्यसि त्वमधुनेत्यादिकथिते भयं || ||२३५ अप्रमरणभयं, अकार्यकरणोन्मुखस्य विवेचनायां जनापवादमुत्प्रेक्ष्य भयमश्लोकभयमिति, इमानि सप्त भयस्थानानि सिद्धांते भणितानि शस्तभाषा: |२३४ ॥ २० ॥ इदानीं 'छब्भासाओ अप्पसत्थाओ'त्ति पंचत्रिंशदुत्तरद्विशततमं द्वारमाह २३६श्रावहीलिय १ खिंसिय २ फरुसा ३ अलिआ४ तह गारहस्थिया भासा ५। छट्ठी पुण उवसंताहि- ४ कब्रतभंगा गरणउल्लाससंजणणी ६ ॥ २१ ॥ भाष्यन्ते-प्रोच्यन्ते भाषा-वचनानि ताश्च अप्रशस्ता-गुरुकर्मबन्धहेतुत्वादशोभना हीलितादिभेदतः षड् भवन्ति, तत्र हीलिता १३२०-४९ सासूयमवगणयन् वाचक! ज्येष्ठार्येत्यादि जल्पनं १ खिसिता जन्मकर्माद्युद्घाटनं २ परुषा दुष्टशैक्षेत्यादि कर्कशवचनं ३ अलीका किं दिवा प्रचलयसीत्यादिप्रने न प्रचलयामीत्यादि भणनं ४ (ग्रन्थानं १५०००) तथा गृहस्थानामियं भाषा गार्हस्थी सा च पुत्र मामक भागिनेयेत्यादिरूपा ५ षष्ठी पुनर्भाषा 'उपशान्ताधिकरणोल्लाससंजननी' उपशान्तस्य-उपशमं नीतस्याधिकरणस्य-कलहस्य य उल्लासः -प्रकामं प्रवर्तनं तस्य संजननी-समुत्पादयित्रीत्यर्थः २३५ ॥२१॥ इदानीं 'भंगा अणुवयाणं ति षट्त्रिंशदुत्तरद्विशततमं द्वारमाहदुविहा २ अट्ठविहा वा ८ बत्तीसविहा य ३२ सत्तपणतीसा ७३५ । सोलस य सहस्स भवे MI॥२८८ अट्ट सयट्ठोत्तरा १६८०८ वइणो॥२२॥ दुविहाविरयाविरया दुविहंतिविहाइणढहा हुँति । वय %2-%A4%92% Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy