SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ सिद्ध०४८ सिद्धावगाहनारीतिः ५० गृह्यन्यलिङ्गसिद्ध० ५१ निरन्तरसिद्ध० ५२ सिध्यमानसङ्ख्या ५३ सिद्धसंस्थानम् ५४ सिद्धावगाहनाः ५६-५७१५८ जवाविद्याचारणाः ६८ परिहारविशुद्धिः ६९ यथालन्दः ७० निर्यामकसङ्ख्या ७१ शुभभावनाः ७२ अशु-1 भभावनाः ७३ क्षेत्रेषु चारित्राणि ७६ स्थितास्थितकल्पः ७७ अस्थितकल्पः ७८ पुस्तकपञ्चकम् ८० । इत्यादयः, एवं च स्पष्ट एव उभयोरपि प्रन्थयोरुपयोगः। किं च-विचारसारः क्रियाप्राधान्येन विचारेण प्रणीतो, यतस्तस्मिन् तत्सूचकानि वांसि लभ्यन्ते, तद्यथापृ. ५७ साहुसाहुणीभणणप्पसंगा पाभाइयकिच्चं । ___ यथा चोपर्युक्तवाक्यवृन्दैः साधुक्रियालक्ष्येण तत्प्रकरणकृतिः ५८ तओ उवहिं पडिलेहेइ । तथैव श्रावकक्रियालक्ष्येणापि, यतः तत्रावाचि वन्दनाधिकारे६२ उवहिं पडिलेहिऊण साहुकिरियं सिक्खेइ पउणपहरं । पृ. १३७ जइ गुरुणो तत्थलमागया हवंति तया गुरुसमीवे .७० पउणपहरे पत्ताइयपडिलेहणं विहेऊण । वंदणं देह, अह वसहीए तो तत्थ गंतूण देइ, जओ सव्वाणुहाण , तओ भोयणवेलाए पत्ताए विहरणाय वयइ । गुरुणो समीवे हवइ। ,, भोयणाणंतरं सिक्खइ, अण्णेसिं वा परूवइ । १४१ तओ पञ्चक्खाणं करेइ, परमुदयतिहीसुत्ति ८३ तओ अद्धबिंबे निमजमाणे देवसियं पडिकमणं । १४५ तओ पञ्चक्खाणं काऊण जीवाइपयत्थे सुणेइ । ८४ पसंगतो पक्खियपडिकमणविहित्ति । ४८ तओ सज्झायं विहिय सुयणवेलाए संथारए ठाऊण इमं भणइ। तथा च तस्य रचना प्रति दिनोपयोगिक्रियापेक्षयेति सूक्तमेव, प्रस्तुतस्य तु 'भब्वाण जाणणवा' इत्यस्मादादिवाक्यात् 'सपरावबो Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy