________________
प्रव० सारोद्धारे
नवि०
॥३३२॥
AGRA%
A5%ARA
पलियं सवरिसलक्खं ससीण पलियं रवीण सयंसहस्सं। गहणक्खत्तताराण पलियमद्धं च
१९४ भवउन्भागो ॥४१॥ तद्देवीणवि तहिइअद्धं अहियं तमंतदेविदुगे। पाओ जहन्नमवसु तारयतारी- नपत्यादीणमटुंसो॥४२॥ दो साहि सत्त साहिय दस चउदस सत्तरेव अयराई । सोहम्मा जासुको नास्थितिः तदुवरि एककमारोवे ॥४३॥ तेत्तीसऽयरुकोसा विजयाइसु ठिइ जहन्न इगतीसं । अजहन्नमणु
गा. कोसा सबढे अयर तेत्तीसं ॥४४॥पलियं अहियं सोहंमीसाणेसुं तओहकप्पठिई। उवरिलंमि
११२८-४६ जहन्ना कमेण जावेक्तीसऽयरा ॥४५॥ सपरिग्गहेयराणं सोहमीसाण पलियसाहीयं । उक्कोस
सत्त वन्ना नव पणपन्ना य देवीणं ॥४६॥ 'भवणे'त्यादिगाथा एकोनविंशतिः, दीव्यन्तीति देवाः-प्राग्भवोपात्तपुण्यप्राग्भारोपनतविशिष्टभोगसुखाः प्राणिविशेषाः, ते च मूलभे-13 दतस्तावञ्चतुर्विधाः, तद्यथा-भवनपतयो व्यन्तरा ज्योतिष्का विमानवासिनश्च, तत्र भवनानां पतयः-तन्निवासित्वात्स्वामिनो भवनपतयः, तन्निवासित्वं च बाहुल्यतो नागकुमाराद्यपेक्ष्या द्रष्टव्यं, ते हि प्रायो भवनेषु वसन्ति कदाचिदावासेषु, असुरकुमारास्तु प्राचुर्येणावासेषु कदाचिद्भवनेषु, भवनानामावासानां चायं विशेष:-भवनानि बहिर्वृत्तान्यन्तः समचतुरस्राणि अधःकर्णिकासंस्थानानि, आवासास्तु कायमानस्थानीया महामण्डपा विचित्रमणिरत्नप्रभाभासितसकलदिकका इति । तथा विविधमन्तरं-शैलान्तरं कन्दरान्तरं बनान्तरं वा आश्रयरूपं येषां ते वनान्तराः, यदिवा विगतमन्तरं-विशेषो मनुष्येभ्यो येषां ते व्यन्तराः, तथाहि-मनुष्यानपि चक्रवर्तिवासुदेवप्रभृ- ॥३३२॥ तीन् भृत्यवदुपचरन्ति केचिद्व्यन्तरा इति मनुष्येभ्यो विगतान्तराः, प्राकृतत्वाच सूत्रे 'वाणमंतरा' इति पाठः, यद्वा 'वानमन्तरा' इति
Jain Education International
For Private Personal Use Only
www.jainelibrary.org