SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ प्रव० सारोद्धारे नवि० ॥३३२॥ AGRA% A5%ARA पलियं सवरिसलक्खं ससीण पलियं रवीण सयंसहस्सं। गहणक्खत्तताराण पलियमद्धं च १९४ भवउन्भागो ॥४१॥ तद्देवीणवि तहिइअद्धं अहियं तमंतदेविदुगे। पाओ जहन्नमवसु तारयतारी- नपत्यादीणमटुंसो॥४२॥ दो साहि सत्त साहिय दस चउदस सत्तरेव अयराई । सोहम्मा जासुको नास्थितिः तदुवरि एककमारोवे ॥४३॥ तेत्तीसऽयरुकोसा विजयाइसु ठिइ जहन्न इगतीसं । अजहन्नमणु गा. कोसा सबढे अयर तेत्तीसं ॥४४॥पलियं अहियं सोहंमीसाणेसुं तओहकप्पठिई। उवरिलंमि ११२८-४६ जहन्ना कमेण जावेक्तीसऽयरा ॥४५॥ सपरिग्गहेयराणं सोहमीसाण पलियसाहीयं । उक्कोस सत्त वन्ना नव पणपन्ना य देवीणं ॥४६॥ 'भवणे'त्यादिगाथा एकोनविंशतिः, दीव्यन्तीति देवाः-प्राग्भवोपात्तपुण्यप्राग्भारोपनतविशिष्टभोगसुखाः प्राणिविशेषाः, ते च मूलभे-13 दतस्तावञ्चतुर्विधाः, तद्यथा-भवनपतयो व्यन्तरा ज्योतिष्का विमानवासिनश्च, तत्र भवनानां पतयः-तन्निवासित्वात्स्वामिनो भवनपतयः, तन्निवासित्वं च बाहुल्यतो नागकुमाराद्यपेक्ष्या द्रष्टव्यं, ते हि प्रायो भवनेषु वसन्ति कदाचिदावासेषु, असुरकुमारास्तु प्राचुर्येणावासेषु कदाचिद्भवनेषु, भवनानामावासानां चायं विशेष:-भवनानि बहिर्वृत्तान्यन्तः समचतुरस्राणि अधःकर्णिकासंस्थानानि, आवासास्तु कायमानस्थानीया महामण्डपा विचित्रमणिरत्नप्रभाभासितसकलदिकका इति । तथा विविधमन्तरं-शैलान्तरं कन्दरान्तरं बनान्तरं वा आश्रयरूपं येषां ते वनान्तराः, यदिवा विगतमन्तरं-विशेषो मनुष्येभ्यो येषां ते व्यन्तराः, तथाहि-मनुष्यानपि चक्रवर्तिवासुदेवप्रभृ- ॥३३२॥ तीन् भृत्यवदुपचरन्ति केचिद्व्यन्तरा इति मनुष्येभ्यो विगतान्तराः, प्राकृतत्वाच सूत्रे 'वाणमंतरा' इति पाठः, यद्वा 'वानमन्तरा' इति Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy