________________
--
-koLACK
१९२-१९३ उत्पत्तिमर
णविरहा
जातमृतसंख्या च
गा. ११२४-७
प्रव. सा-1 कान्तानां च पञ्चेन्द्रियतिरश्चा उपपातविरहकालसमतया उद्वर्तनापि-उद्वर्तनाविरहकालोऽपि वक्तव्यः, तथा एतेषामेव द्वीन्द्रियादीनामेकेन रोद्धारे ४ समयेन-एकस्मिन् समये उपपाते उद्वर्तनायां च सङ्ख्या सुरवरैस्तुल्या भणनीया, सा चैवं-'एगो व दो व तिन्नि व संखमसंखा य तत्त्वज्ञा- द एगसमएणं । उववज्जन्तेवइया उब्वटुंतावि एमेव ॥ १॥ तथा नरास्तिर्यञ्चश्च सङ्ख्यातवर्षायुषः सर्वेष्वपि स्थानेषु यान्ति, चतसृष्वपि नवि०
| गति घूत्पद्यन्ते इति भावः, 'सुरनारया गम्भे'त्ति सूत्रस्य सूचामात्रपरत्वात् सुरा नारकाश्च गर्भजपर्याप्तसङ्ख्यातवर्षायुष्कतिर्यमनुष्येषु
गच्छन्ति, नान्यत्र, नवरं सुरा एकेन्द्रियेष्वपि, उक्तं च-'बायरपज्जत्तेसुं सुराण भूदगवणेसु उप्पत्ती । ईसाणताणं चिय तत्थवि न उ ॥३३१॥
उडगाणंपि ॥ १॥॥२५॥ उक्तस्तिरश्चामुपपातच्यवनयोविरहकाल एकसमयसङ्ख्या च प्रसङ्गतः सामान्येन गतिद्वारं च, अथ मनुप्याणामेतदेवाह-'बारसे'त्यादि, गर्भजेषु मनुष्येषु उत्कर्षत उपपातविरहकालो द्वादश मुहूर्ताः, संमूछिममनुष्येषु चतुर्विंशतिर्मुहूर्ताः, जघन्यतस्तूभयत्राप्येकः समयः, तथा उद्वर्त्तनाऽपि-उद्वर्तनाविरहकालोऽप्येवमेव-उपपातविरहकालवद्वेदितव्यः, सङ्ख्या पुनरेकस्मिन् समये उत्पद्यमानानामुद्वर्तमानानां च नराणां सुरवरैस्तुल्या, सा चैवं-'एगो व दो व तिन्नि व संखमसंखा उ एगसमएणं । उववजंतेवइया | उव्वदृतावि एमेव ॥ १॥ इति, नवरमसङ्ख्यातत्वं सामान्यतो गर्भजसम्मूर्छिमसङ्ग्रहापेक्षया द्रष्टव्यं, तथा असङ्ख्यातवर्षायुषो नरतिरश्चः | उपलक्षणत्वात् सप्तमपृथिवीनारकतेजोवायूंश्च मुक्त्वा शेषाः सर्वेऽपि सुरनरतिर्यनारका मनुष्येपूत्पद्यत इति । १९२-१९३ ॥ २६ ॥ ॥ २७ ॥ सम्प्रति 'भवणवइवाणमन्तरजोइसियविमाणवासिदेवाण ठिइ'त्ति चतुर्नवत्यधिकशततमं द्वारमाह
भवणवइवाणमंतरजोइसियविमाणवासिणो देवा । दस १ अट्ट २ पंच ३ छच्चीस ४ संखजुत्ता कमेण इमे ॥२८॥ असुरा १ नागा २ विजू ३ सुवन्न ४ अग्गी ५ य वाल ६ थणिया ७ य । उदही
ANSLAMSARAM
RERNAGALLERAL
॥३३१॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org