________________
प्रव० सारोद्धारे तत्त्वज्ञा
नवि०
॥ ३१७ ॥
Jain Education In
दीरिता प्रतिपाद्यते इह द्विविधा नारकाः - सम्यग्दृष्टयो मिथ्यादृष्टयश्च तत्र ये मिध्यादृष्टयस्ते मिथ्याज्ञानावलिप्तचेतसः परमार्थमजानानाः परस्परमुदीरयन्ति दुःखानि ये तु सम्यग्दृष्टयस्ते तु नूनमस्माभिः कृतं जन्मान्तरेऽपि तत्किमपि पापं प्राणिहिंसादिरूपं येन निमग्ना वयं परमदुःखाम्भोधाविति परिभावयन्तः सहन्ते सम्यक्परोदीरितानि दुःखानि न पुनरन्येषामुत्पादयन्ति दृष्टनिजकर्मविपाकत्वात्, अत एव च ते मिध्यादृष्टिभ्योऽधिकतरदुःखाः प्रवचने प्रतिपाद्यन्ते, भूयिष्ठतया मानसिकदुःखसम्भवात्, येऽपि च मिथ्यादृष्टयः परस्परमुदीरयन्ति दुःखानि तेऽप्येवं यथेह जगत्यपूर्वाद् ग्रामान्तरादागच्छतः शुनो दृष्ट्वा तद्वामवास्तव्याः श्वानो निर्दयं क्रुद्धयन्ति परस्परं प्रहरन्ति च तथा नारका अपि विभङ्गज्ञानबलेन दूरत एवान्योऽन्यमालोक्य क्रोधान्धा वैक्रियं भयानकं रूपमाधाय तेष्वेव स्वस्वनरकावासेषु क्षेत्रानुभावजनितानि पृथिवीपरिणामरूपाणि शूलशिलामुद्गर कुन्त तोमरखड्गयष्टिपरशुप्रभृतीनि प्रहरणानि वैक्रियाणि वाऽऽदाय तैः करचरणदशनैश्च परस्परमभिन्नन्ति ततः परस्परामिघाततो विकृताङ्गा निस्वनन्तो गाढवेदनाः सूनान्तः प्रविष्टमहिषादय इव रुधिरकर्दमे विचेष्टन्ते, एवमादिकाः परस्परोदीरिता दुःखवेदनाः, परमाधार्मिककृतास्तु तप्तत्रपुपान तप्तायोमयस्त्री समालिङ्गनकूटशाल्मल्यप्रारोपणअयोघनाघातवास्यादितक्षणक्षतक्षारोष्णतै लक्षेपणकुन्तादिप्रोत नभ्राष्ट्रभर्जनयत्र पीलनकरपत्रपाटनवैक्रियानेककाकोलूकसिंहादिकदर्थनतप्तवालुकावतारणअसिपत्रत्रनप्रवेशन वैतरणीतरङ्गिणीप्लावनपरस्परायोधनादिजनिता अपरिमिताः समयसमुद्रादवगन्तव्याः किञ्च - कुम्भीषु पच्यमानास्तीत्रतापात्ते नारका उत्कर्षतः पञ्च योजनशतान्यूर्द्धमुच्छलन्ति, तथा चोक्तं जीवाभिगमे - 'नेरइयाणुप्पाओ उक्कोसं पंच जोयणसयाई । दुक्खेणऽभिदुयाणं वेयणसयसंपगाढाणं ॥ १ ॥ [ नैरयिकाणामुत्पात उत्कृष्टतः पथ्य योजनशतानि । दुःखे
For Private & Personal Use Only
नारकाण वेदना
| ॥ ३१७ ॥
w.jainelibrary.org