SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ २९२ ॥ द्धप्रतिमाः गा. ९८०० ९९४ चारं च तत्र निरतिचारं यदित्वरसामायिकवत: शैक्षस्यारोप्यते, तीर्थान्तरसङ्क्रान्तौ वा यथा पार्श्वनाथतीर्थाद्वर्धमानस्वामितीर्थ संक्रा- * १५३ श्रामतः पञ्चयामधर्मप्रतिपत्तौ, सातिचारं यन्मूलगुणघातिनः पुनर्व्रतारोपणं, तथा परिहरणं परिहारः- तपोविशेषस्तेन विशुद्धिः - कर्मनिर्जरारूपा यस्मिन् चारित्रे तत्परिहारविशुद्धिकं तच्च द्विधा - निर्विशमानकं निर्विष्टकायिकं च तत्र निर्विशमानका - विवक्षितचारित्रासेवकाः निर्विष्टकायिका - आसेवितविवक्षितचारित्रकाः तदव्यतिरेकाच्चारित्रमप्येवमुच्यते, इह नवको गणञ्चत्वारो निर्विशमानकाश्चत्वारश्चानुचारिणः एकः कल्पस्थितो वाचनाचार्यः, एतत्स्वरूपं च सविस्तरमेकोनसप्ततिद्वारे प्रत्यपादि, तथा सम्पर्येति पर्यटति संसारमनेनेति सम्परायः -- कषायोदयः सूक्ष्मो-लोभांशावशेषः सम्परायो यत्र तत् सूक्ष्मसम्परायं तच्च द्विधा विशुद्ध्यमानकं संलिश्यमानकं च, तत्र विशुद्धयमानकं क्षपकश्रेणिमुपशमश्रेणिं वा समारोहतः, सङ्श्यिमानं तूपशमश्रेणितः प्रच्यवमानस्य, तथा अथशब्दो - याथातथ्यार्थे आ अभिविधौ यथातथ्येन अभिविधिना वा यत् ख्यातं कथितं अकषायचारित्रमिति तत् अथाख्यातं यथाख्यातमिति द्वितीयं नाम, तस्याय| मन्वर्थः यथा सर्वस्मिन् जीवलोके ख्यातं - प्रसिद्धमकषायं भवति चारित्रमिति तथैव यत्तत् यथाख्यातं इदं च द्विधा- छाद्मस्थिकं केवलिकं च, तत्र छास्थिकमुपशान्तमोहगुणस्थानके क्षीणमोहगुणस्थानके वा, केवलिकं सयोगिकेवलिभवमयोगिकेवलिभवं चेति १५२ ॥ ९७९ ॥ इदानीं 'सहुपडिमाओ' ति त्रिपञ्चाशदधिकशततमं द्वारमाह Jain Education International दंसण १ वय २ सामाइय ३ पोसह ४ पडिमा ५ अबंभ ६ सच्चित्ते ७ । आरंभ ८ पेस ९ उद्दि १० वज्जए समणभूए ११ य ॥ ९८० ॥ जस्संखा जा पडिमा तस्संखा तीऍ हुंति मासावि । कीरंतीसुवि कज्जाउ तासु पुत्तकिरिया उ ॥ ९८९ ॥ पसमाइगुणविसिहं कुग्गहसंकाइसल्लपरिहीणं । %%% For Private & Personal Use Only ॥ २९२ ॥ www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy