________________
प्रव० सा
१३८ द्वारे
'रोद्वारे
आश्चर्य
तत्त्वज्ञानवि०
दशकम्.
परस्नेदवशात् सुचाक्ये तीये क्षेत्रमा निन्दतोस्तयोः सहस होऽस्मामिरुभवलोकारक
॥२५९॥
CRACKROACTERS
|ऽपि वनमालासहितस्तथाविकृताकारं शून्यमानसं हा वनमाले इत्यादिप्रलापिनं तमवेक्ष्य व्यचिन्तयत्-अहोऽस्मामिरुभयलोकविरुद्धमति-| निर्पणं कर्म समाचरितं सर्वथाऽप्यस्माकं नरकेऽप्यवस्थानं नास्तीत्यादि बह्वात्मानं निन्दतोस्तयोः सहसैवाकाशात्तडित्पतित्वा प्राणान् जहार, मृत्वा च तौ परस्परस्नेहवशात् शुभध्यानाच हरिवर्षास्ये तृतीये क्षेत्रे मिथुनरूपिणी हरिहरिणीनामकावुत्पन्नौ, तत्र च कल्पपादपसम्पादितसमीहितौ सततमवियुक्तौ परस्परस्नेहवशात् सुचिरं विलसन्तौ तस्थतुः, वीरकुविन्दोऽपि तयोर्मृत्युमवगत्य त्यक्तग्रहिलभावो दुस्तपमज्ञानतपः किमपि कृत्वा मृत्वा च सौधर्मकल्पे किल्विषिकसुरः समुत्पेदे, अवधिना च निजं पूर्वभवं हरिहरिणीनामकौ च पूर्वभववैरिणी विलोक्य तत्कालोत्पन्नरोषारुणेक्षणः क्षणमचिन्तयत्-इह हरिवर्षक्षेत्रे क्षेत्रानुभावादेव ताववध्यौ मृतौ चावश्यमेव देवलोकं व्रजिष्यतस्ततो दुर्गतिनिबन्धने अकालेऽपि मरणप्रदे नयाभ्यन्यत्र स्थानान्तरे इति विनिश्चित्य तावुभावपि कल्पतरुभिः सह ततः क्षेत्रादपहृत्य भरतक्षेत्रे | चम्पापुर्यामानैषीत् , तस्यां च पुरि तदानीमिक्ष्वाकुवंशजश्चन्द्रकीर्तिनामा नृपोऽपुत्रः पञ्चत्वमगमत् , ततस्तस्य प्रकृतयो राज्याहमपरं | पुरुषमन्वेष्टुं सर्वतोऽपि प्रवर्तमानास्तेन देवेनाकाशस्थितेन स्वसमृद्धिवशतः सर्वस्यापि जनस्य विस्मयमुपजनयता सादरममिहिताः-भो भो राज्यचिन्तकाः! भवत्पुण्यप्रेरितेनेव मया हरिवर्षात् हरिण्याख्यनिजपल्या समन्वितो हरिनामा राज्याहः पुमान युग्मरूपोऽनयोरेवाहारयोग्यैः कल्पद्रुमैः सममिहानीतः तदयमस्तु भवतां राजा, एतयोश्च कल्पपादपफलमिदं पशुपक्षिमांसं मद्यं चाहारो देय इति, प्रकृतयोऽप्येवमस्त्विति भणित्वा हरिं राज्ये स्थापयामासुः, सोऽपि सुरः स्वशक्त्या तयोरायुःस्थिति इखां तनुं च धनु शतमानां कृत्वा तिरोदधे, हरिरपि पयोधिपर्यन्तां वसुधां साधयित्वा सुचिरं राज्यमकरोत् , ततः प्रभृति च पृथिव्यां तन्नाम्ना हरिवंशो बभूवेति ७ । तथा चमरस्य -असुरकुमारेन्द्रस्योत्पात:-ऊर्द्धगमनं सोऽप्याकस्मिकत्वादाश्चर्यमिति, श्रूयते हि इहैव भरतक्षेत्रे विभेले सन्निवेशे पूरणो नाम धनाढ्यो
॥२५९॥
Jain Education
For Private Personel Use Only
Livw.jainelibrary.org