________________
Jain Education Intern
तथा स्त्री - योषित्तस्यास्तीर्थङ्करत्वेनोत्पन्नायास्तीर्थ-द्वादशाङ्गं सङ्घो वा स्त्रीतीर्थ, तीर्थं हि त्रिभुवनातिशायिनिरुपमानमहिमानः पुरुषा एव प्रवर्तयन्ति, इह त्ववसर्पिण्यां कुम्भक नृपतिपुत्र्या मध्यभिधानया एकोनविंशतितमतीर्थ करत्वेनोत्पन्नया तीर्थं प्रवर्तितं तथाहि इहैव जम्बूद्वीपे द्वीपेऽपरविदेहे सलिलावतीविजये वीतशोकायां नगर्यां महाबलो नाम भूपतिरभूत्, स च सुचिरपरिपालितराज्य: षद्भिर्बालमित्रैः सममार्हतं धर्ममाकर्ण्य वरधर्ममुनीन्द्रसमीपे प्रवत्राज, तैश्च सप्तभिरपि यदेकस्तपः करिष्यति तदन्यैरपि कर्तव्यमिति प्रतिज्ञाय समं चतुर्थादितपञ्चक्रे, अन्यदा च महाबलमुनिस्तेभ्यो विशिष्टतरफलेप्सया पारणकदिने पादोऽद्य मे दुष्यति शिरोऽय मे दुष्यति दुष्यत्युदरमद्य मे नास्ति मेऽद्य क्षुदित्यादिव्यपदेशेन मायया तान् वञ्चयित्वा तपश्चक्रे, तेन च मायामिश्रेण तपसा स्त्रीवेदकर्म अर्हद्वात्सल्यादिभिः विंशतिस्थानैस्तीर्थकृन्नामकर्म च बद्धा पर्यन्तसमये समयोक्ताराधनया विपद्य वैजयन्त विमानेषु सुरः समुत्पेदे, ततश्युत्वा च मिथिलानगर्यां कुम्भाभिधवसुधाधिपतेः पत्न्याः प्रभावत्याः प्राग्जन्मकृतमायासमुपार्जित स्त्रीवेदकर्मवशतो मह्यभिधाना पुत्री समभवत् क्रमेण च प्राप्तयौवना यथाविधि प्रव्रज्यां प्रतिपद्य केवलज्ञानमुपागमत्, अष्टमहाप्रातिहार्यप्रभृतितीर्थकर समृद्धिसंशोभिता च तीर्थं प्रवर्तयामासेति, अस्यापि भावस्यानन्त कालजातत्वादाश्चर्यतेति ३ । तथा अभव्या-अयोग्या चारित्रधर्मस्य पर्षत् तीर्थकरसमवसरणस्थितश्रोतृलोकाः, श्रूयते हि भगवतः श्रीवर्धमानस्वामिनो जृम्भिकप्रामाद्बहिः समुत्पन्ननिः सपत्नकेवलालोकस्य तत्कालसमायातसङ्ख्यातीतसुरविसरविरचितसुचारुसमवसरणस्य भूरिभक्तिकुतूहला कुलित मिलितापरिमितामरनरतिरश्चां स्वस्वभाषानुसारिणा सजलजलधरध्वानानुकारिणाऽतिमनोहारिणा महाध्वनिना धर्मकथां कुर्वाणस्यापि न केनचिद्विरतिः प्रतिपन्ना, केवलं प्रथमसमवसरणेऽवश्यमेव तीर्थकृद्भिः कर्तव्या धर्मदेशनेति स्थितिपरिपालनायैव धर्मकथा बभूव, न चैतत्तीर्थकरस्य कस्यापि भूतपूर्वमित्याश्चर्यं ४ । तथा कृष्णस्य – नवमवासुदेवस्यापरकङ्कामिधाना नगरी
For Private & Personal Use Only
jainelibrary.org