________________
नव
स्मरणानि
॥ ४ ॥
Jain Education Inte
पसत्थविच्छिन्नसंथिअं, थिरसरिच्छवच्छं मयगललीलायमाणवरगंधहत्थिपत्थाणपत्थियं संथवारिहं । हस्थिहत्थबाहुधंतकणगरुअगनिरुवहयपिंजरं पवरलक्खणोवचिअसोम चारुरूवं, सुइसुहमणाभिरामपरमरमणिज्जवरदेवदुंदुहिनिनाय महुरयर सुहगिरं ॥ ९ ॥ वेडओ || अजिअं जिआरिगणं, जिअसवभयं भवोहरिडं । पणमामि अहं पयओ, पावं पसमेउ मे भयवं ! ॥ १० ॥ रासालुद्धओ ॥ कुरुजणवयहत्थिणाउरनरीसरो पढमं तओ महाचक्कवट्टिभोए महत्पभावो, जो बावत्तरिपुरवरसहस्सवरनगरनिगम जणवयवई बत्तीसारायवरसहस्साणुयायमग्गो । चउदसवररयण - नवमहानिहि - चउसट्टि - सहस्लपवरजुवईण सुंदरवई, चुलसीहय-गय-रह-सयसहस्ससामी, छण्णवइगामकोडिसामीआसी जो भारहम्मि भयवं ! ॥ ११ ॥ वेडओ ॥ तं संतिं संतिकरं, संतिष्णं सव्वभया । संतिं थुणामि जिणं, संति विउ मे ॥ १२ ॥ रासानंदिअयं ॥ युग्मं ॥ इक्खाग ! विदेहनरीसर ! नरवसहा ! मुणिवसहा!, नवसारय ससिसकलाणण ! विगयतमा ! विहुअरया ! | अजिउत्तम ! तेअगुणेहिं महामुणिअमिअबला ! विउलकुला !, पणमामि ते भवभयमूरण ! जगसरणा मम सरणं ॥ १३॥ चित्तलेहा ॥ देव-दाणविंद-चंद-सूरवंद ! हट्ठ-तुट्ठ-जिट्ठपरम !, लटुरूव ! धंतरुप्प-पट्ट-सेअ-सुद्ध- निद्ध-धवल ! दंत
For Private & Personal Use Only
षष्ठं
अजित
शांति
स्मरणम् ॥
॥ ४ ॥
www.jainelibrary.org