________________
Jain Education International
T
पति ! संति ! सत्ति - कित्ति - मुत्ति - जुत्ति - गुत्ति-पवर ! दिसतेअवंद ! धेअ ! सबलोअभाविअप्पभाव ! अ ! इस मे समाहिं ॥ १४ ॥ नारायओ || विमलससिकलाइरेअसोमं वितिमिरसूरकराइरे अअं । तिअसवइगणाइरेअरूवं, धरणिधरप्पवराइरेअसारं ॥ १५ ॥ कुसुमलया || सत्ते असया अजिअं, सारीरे अबले अजिअं । तवसंजमे अ अजिअं, एस थुणामि जिणं अजिअं ॥ १६ ॥ भुअगपरिरिंगिअं ॥ युग्मं ॥ सोमगुणेहि पावइ न तं नवसरयससी, तेअगुणेहि पावइ न तं नवसरयरवी । रूवगुणेहि पावइ न तं तिअसगणवई, सारगुणेहि पावइ न तं धरणीधरवई ॥ १७ ॥ खिज्जिअयं || तित्थवरपवत्त्रयं तमरयरहिअं, धीरजणथुअच्चि चुअकलिकलुस । संतिसुहप्पवत्तयं तिगरणपयओ, संतिमहं महामुणिं सरणमुवणमे ॥ १८ ॥ ललिअयं || विणओणय सिररइअंजलि - रिसिगणसंथुअं थिमिअं, विबुहाहव- धणवइ-नरवइथुअमहिअच्चि बहुसो । अइरुग्गयसरयदिवायरसमहिअसप्पभं तवसा, गयणंगणविवरणसमुइअचारणवंदिअं सिरसा ॥ १९ ॥ किसलयमाला ॥ असुर-गरुलपरिवंदिअं, किन्नरोरगणमंसिअं । देवकोडिसयसंधुअं, समणसंघपरिवंदिअं ॥ २० ॥ सुमुहं ॥ अभयं अणहं, अरयं अरुयं । अजिअं अजिअं, पयओ पणमे ॥ २१ ॥ विज्जुविलसिअं ॥
For Private & Personal Use Only
www.jainelibrary.org