________________
कलम
2 संतिगुणकरे दोऽवि जिणवरे पणिवयामि ॥१॥ गाहा ॥ ववगयमंगुलभावे ते हं विउलतवनिम्मल
सहावे । निरुवममहप्पभावे थोसामि सुदिट्ठसब्भावे ॥२॥ गाहा ॥ सव्वदुक्खप्पसंतीणं, सबपाव.
प्पसंतीणं । सया अजियसंतीणं, णमो अजिअसंतीणं ॥३॥ सिलोगो ॥ अजिअजिण! सहप्प-16 ६ वत्तणं, तव पुरिसुत्तम नामकित्तणं । तह य धिइमइप्पवत्तणं, तव य जिणुत्तम ! संति कित्तणं | ॥४॥मागहिआ॥ किरिआविहिसंचिअकम्मकिलेसविमुक्खयरं, अजिअं निचियं च गुणेहिं महामुणिसिद्धिगयं । अजिअस्स य संतिमहामुणिणोऽविअ संतिकरं, सययं मम निव्वुइकारणयं च नमंसणयं ॥ ५॥ आलिंगणयं ॥ पुरिसा ! जइ दुक्खवारणं, जइ अ विमग्गह सुक्खकारणं । अजिअं संतिं च भावओ, अभयकरे सरणं पवजहा ॥ ६॥ मागहिआ ॥ अरइरइ-तिमिरविरहिअमुवरयजरमरणं, सुर-असुर-गरुल-भुयग-वइपययपणिवइअं। अजिअमहमविअ सुनयनयनिउणमभयकर, सरणमुवसरिअ भुवि-दिविज-महिअं सययमुवणमे ॥७॥ संगययं ॥ तं च जिणुत्तममुत्तमनित्तमसत्तधरं, अज्जव-मद्दव-खंति-विमुत्ति-समाहिनिहिं । संतिकरं पणमामि दमुत्तमतित्थयरं, संतिमुणि! मम संतिसमाहिवरं दिसउ ॥ ८॥ सोवाणयं ॥ सावत्थिपुवपत्थिवं च वरहत्थिमत्थय
SECON
35ARCH
Jain Education Intema
For Private Personal Use Only
www.jainelibrary.org