________________
बन
स्मरणानि
॥ १३ ॥
Jain Education Intert
ग्रहा
आचार्योपाध्यायप्रभृति चातुर्वर्णस्य श्री श्रमणसङ्घस्य शान्तिर्भवतु तुष्टिर्भवतु पुष्टिर्भवतु । ॐ श्चन्द्रसूर्याङ्गारकबुधबृहस्पतिशुक्रशनैश्चरराहु केतुसहिताः सलोकपालाः सोमयमवरुणकुबेरवासवाऽऽदित्यस्कन्दविनायकोपेता ये चान्येऽपि ग्रामनगरक्षेत्र देवतादयस्ते सर्वे प्रीयन्तां प्रीयन्तां अक्षीणकोषकोष्ठागारा नरपतयश्च भवन्तु स्वाहा । ॐ पुत्रमित्रभ्रातृकलत्र सुहृत्स्वजन सम्बन्धिबन्धुवर्गसहिता नित्यं चाऽऽमोदप्रमोद कारिणः, अस्मिंश्च भूमण्डलायतननिवासिसाधु साध्वीश्रावकश्राविकाणां रोगोपसर्गव्याधिदुःखदुर्भिक्ष दौर्मनस्योपशमनाय शान्तिर्भवतु । ॐ तुष्टिपुष्टिऋद्धिवृद्धिमाङ्गल्योत्सवाः, सदा प्रादुर्भूतानि पापानि शाम्यन्तु दुरितानिं, शत्रवः पराङ्मुखा भवन्तु स्वाहा । श्रीमते शान्तिनाथाय नमः शान्तिविधायिने । त्रैलोक्यस्यामराधीश मुकुटाभ्यर्चिताङ्घये ॥ १ ॥ शान्तिः शान्तिकरः श्रीमान्, शान्ति दिशतु मे गुरुः । शान्तिरेव सदा तेषां येषां शान्तिर्गृहे गृहे ॥ २ ॥ उन्मृष्टरिष्टदुष्टग्रहगतिदुःखप्रदुर्निमित्तादि । सम्पादितहितसम्पन्नामग्रहणं जयति शान्तेः ॥ ३ ॥ श्रीसङ्घजगज्जनपदाजाधिपराजसन्निवेशानाम् । गोष्ठिकपुरमुख्याणां व्याहरणैर्व्याहरेच्छान्तिम् ॥ ४ ॥ श्रीश्रमणसङ्घस्य शान्तिर्भवतु, श्रीजनपदानां शान्तिर्भवतु, श्रीराजाधिपानां शान्तिर्भवतु, श्रीराजस
For Private & Personal Use Only
नवमं बृहच्छा
न्ति
स्मरणम् ॥
॥ १३ ॥
www.jainelibrary.org