________________
Jain Education Internati
निवेशानां शान्तिर्भवतु, श्रीगोष्ठिकानां शान्तिर्भवतु, श्रीपौर मुख्याणां शान्तिर्भवतु, श्रीपौरजस्य शान्तिर्भवतु, श्रीब्रह्मलोकस्य शान्तिर्भवतु, ॐ स्वाहा ॐ स्वाहा ॐ श्रीपार्श्वनाथाय स्वाहा । एषा शान्तिः प्रतिष्ठायात्रास्नात्राद्यवसानेषु शान्तिकलशं गृहीत्वा कुङ्कुमचन्दनकर्पूराऽगरुधूपवासकुसुमाञ्जलिसमेतः स्नात्रचतुष्किकायां श्रीसङ्घसमेतः शुचि शुचिवपुः पुष्पवस्त्रचन्दनाssभरणालङ्कृतः पुष्पमालां कण्ठे कृत्वा शान्तिमुद्धोषयित्वा शान्तिपानीयं मस्तके दातव्यमिति । नृत्यन्ति नृत्यं मणिपुष्पवर्षं, सृजन्ति गायन्ति च मङ्गलानि । स्तोत्राणि गोत्राणि पठन्ति मन्त्रान्, कल्याणभाजो हि जिनाभिषेके ॥ १ ॥ शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं, सर्वत्र सुखीभवन्तु लोकाः ॥ २ ॥ अहं तित्थयरमाया, सिवादेवी तुम्ह नयरनिवासिनी । अम्ह सिवं तुम्ह सिवं, असिवोवसमं सिवं भवतु ॥ ३ ॥ स्वाहा ॥ उपसर्गाः क्षयं यान्ति, च्छिद्यन्ते विघ्नवलयः । मनः प्रसन्नतामेति, पूज्यमाने जिनेश्वरे ॥ ४ ॥ सर्वमङ्गलमाङ्गल्यं, सर्वकल्याणकारणम् । प्रधानं सर्वधर्माणां, जैनं जयति शासनम् ॥ ५ ॥
इति प्रत्यहमसंक्लेशे उत्सवेषु च त्रिसन्ध्यं वर्षारंभदिने च प्रातश्चतुर्विधश्रीसंघसमक्षं स्मर्तव्यानि ॥ समाप्तानि नव स्मरणानि ॥
For Private & Personal Use Only
www.jainelibrary.org