________________
स्मरणानि।
॥९॥
ACCA%
स्मरणाद् ब्रजन्ति ॥४०॥ उद्भूतभीषणजलोदरभारभुम्नाः, शोच्यां दशामुपगताच्युतजीविताशाः। अष्टम त्वत्पादपङ्कजरजोऽमृतदिग्धदेहा, मा भवन्ति मकरध्वजतुल्यरूपाः ॥ ४१ ॥ आपादकण्ठमुरु- | कल्याण
मन्दिरशृङ्खलवेष्टिताङ्गा, गाढं बृहन्निगडकोटिनिघृष्टजङ्घाः । त्वन्नाममन्त्रमनिशं मनुजाः स्मरन्तः, सद्यः ।
में स्मरणम् ॥ स्वयं विगतबन्धभया भवन्ति ॥ ४२ ॥ मत्तद्विपेन्द्रमृगराजदवानलाहिसङ्ग्रामवारिधिमहोदरबन्ध-18 नोत्थम् । तस्याशु नाशमुपयाति भयं भियेव, यस्तावकं स्तवमिमं मतिमानधीते ॥ ४३ ॥ स्तोत्रस्रजं तव जिनेन्द्र ! गुणैर्निवद्धां, भक्त्या मया रुचिरवर्णविचित्रपुष्पाम् । धत्ते जनो य इह कण्ठगतामजस्रं, तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥ १४ ॥ ___(८) अष्टमं कल्याणमन्दिरस्मरणम्-कल्याणमन्दिरमुदारमवद्यभेदि, भीताभयप्रदमनिन्दितमधिपद्मम् । संसारसागरनिमजदशेषजन्तुपोतायमानमभिनम्य जिनेश्वरस्य ॥ १॥ यस्य स्वयं सुरगुरुगरिमाम्बुराशेः, स्तोत्रं सुविस्तृतमतिर्न विभुर्विधातुम् । तीर्थेश्वरस्य कमठस्मयधूमकेतो. स्तस्याहमेष किल संस्तवनं करिष्ये ॥२॥ युग्मम् ॥ सामान्यतोऽपि तव वर्णयितुं स्वरूपमस्मादृशाः कथमधीश ! भवन्त्यधीशाः ? । धृष्टोऽपि कौशिकशिशुर्यदिवा दिवान्धो, रूपं प्ररूपयति किं
RECEIPRASACCASICALCCANCIES
AECS
Jain Education Intan
For Private Personel Use Only
www.jainelibrary.org