SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ K ARCHECCANO किल धर्मरश्मेः? ॥३॥ मोहक्षयादनुभवन्नपि नाथ! मो, नूनं गुणान् गणयितुं न तव क्षमेत। 8. कल्पांतवान्तपयसः प्रकटोऽपि यस्मान्मीयत केन जलधेर्न रत्नराशिः?॥ ४॥ अभ्युद्यतोऽस्मि तव ६ नाथ ! जडाशयोऽपि, कर्तुं स्तवं लसदसञ्जयगुणाकरस्य । बालोऽपि किं न निजबाहुयुगं वितत्य, | विस्तीर्णतां कथयति स्वधियाऽम्बुराशेः ? ॥ ५॥ ये योगिनामपि न यान्ति गुणास्तवेश !, वक्तुं कथं भवति तेषु ममावकाशः ? । जाता तदेवमसमीक्षितकारितेयं, जल्पन्ति वा निजगिरा ननु पक्षिणोऽपि ? ॥ ६ ॥ आस्तामचिन्त्यमहिमा जिन ! संस्तवस्ते, नामापि पाति भवतो भवतो जगन्ति । तीव्रातपोपहतपान्थजनान्निदाधे, प्रीणाति पद्मसरसः सरसोऽनिलोऽपि ॥७॥ हृर्तिनि | त्वयि विभो ! शिथिलीभवन्ति, जन्तोः क्षणेन निबिडा अपि कर्मबन्धाः। सद्यो भुजङ्गममया इव मध्यभागमभ्यागते वनशिखण्डिनि चन्दनस्य ॥ ८॥ मुच्यन्त एव मनुजाः सहसा जिनेन्द्र !, रौद्रैरुपद्रवशतैस्त्वयि वीक्षितेऽपि। गोस्वामिनि स्फुरिततेजसि दृष्टमात्रे, चौरैरिवाशु पशवः प्रपलायमानैः ॥ ९॥ त्वं तारको जिन ! कथं भविनां ? त एव, त्वामुवहन्ति हृदयेन यदुत्तरन्तः । यद्वा दृतिस्तरति यजलमेष नूनमन्तर्गतस्य मरुतः स किलानुभावः ॥ १० ॥ यस्मिन् हरप्रभृतयोऽपि ASARASH-50- 50 % A Jan Education Intera For Private Personal Use Only W ww.jainelibrary.org
SR No.600104
Book TitleNavsmaranani
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages36
LanguageSanskrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy