SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ %8 + धर्म संग्रहणि: ॥२०॥ सो आगमो ततो जं णाणं तं सम्मणाणं ति ॥ ५१९ ॥ यस्मिन्नागमे दृष्टेन-प्रत्यक्षानुमेयरूपेण इष्टेन च-खाभ्युपगतेन न कथंचिदपि विरोधो युज्यते स खलु तत्त्वत: आगमः शेषस्तु तदाभासः । तस्माच दृष्टेष्टाबाधितादागमात् यत् ज्ञानमुपजायते तत्सम्यक ज्ञानं नेतरत् । ततः कथमेतदेवमिति न विनिश्चयः कर्तुं शक्यते इति ॥ ५१९ ॥ कः पुनरसायागमो दृष्टेष्टाऽवाधित इति चेत् | अत आह सो उण जीवववत्थावणादिणा दंसिओ तु लेसेणं । ववहारजोगउ च्चिय वित्थरयो उवरि वोच्छामि ॥ ५२० ॥ __स पुनदृष्टेष्टाऽवाधित आगमो व्यवहारयोगत एव यथैव प्रतिप्राणि प्रसिद्धो व्यवहारो घटते तथैव जीवव्यवस्थासपनादिना लेशेन दर्शित एव । तुरवधारणे । उक्तं च-"तुः स्याद्भेदेऽवधारणे" इति । विस्तरस्तु उपरि सर्वज्ञसिद्धौ | वक्ष्यामीति ॥५२०॥ यदपि च 'जं सवण्णुवएसा जायइ अह तं मयं सुविण्णाण'मित्याशयोक्तम्-'तब्भावे किंमाणदामित्यादि', तत्रापि प्रतिविधानमाह तत्तो च्चिय फलभूओ सबन्नू चिय असंसयं सिद्धो। en Education Internacional For Private Personal use only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy