________________
ChordRRESS
तस्मात् परलोकसमुद्यतस्य भिक्षोरशठभावस्यासंगस्य विगानतश्चित्तकालुष्यापादकतया चरणोपघातकेन ज्ञानेनालं पर्याप्तमिति ॥ ५१२ ॥ अत्राचार्य आह
नाणनिसेहणहेतू नाणं इतरं च(व)होज्ज ? जइ नाणं ।
अब्भुवगमम्मि तस्सा कहन्नु अन्नाण मो सेयं ? ॥ ५१३ ॥ आस्तां तावदन्यत्-येन ज्ञानं निषिध्यते स ज्ञाननिषेधनहेतुः किं ज्ञानं वा स्यात् इतरत्-अज्ञानं वा । तद्यदि ज्ञानमिति पक्षस्ततोऽवश्यं तदभ्युपगन्तव्यं, तस्य चाऽभ्युपगमे सति कथं नु उच्यते 'न ज्ञानं श्रेयः' ?, ज्ञानस्यैवेत्थं ४/श्रेयस्तापत्तेः॥५१३॥
अह अन्नाणं ण तयं णाणनिसेहणसमत्थमेवं पि।
अप्पडिसेहातो च्चिय संसिद्धं नाणमेव त्ति ॥ ५१४ ॥ 8 अथाज्ञानं ज्ञाननिषेधनहेतुरिति पक्षस्तदप्ययुक्तं, यस्मान्न तकत्-अज्ञानं ज्ञाननिषेधनसमर्थम् , अज्ञानस्य साध
कबाधकत्वायोगात् । तत एवमपि-अज्ञानलक्षणद्वितीयपक्षाभ्युपगमेऽपि अप्रतिषेधादेव ज्ञानं संसिद्धमेव । एक्कारो
SAMACROSCRECANCELMCAESCORRENA
Jain Education
a l
For Private & Personel Use Only
www.jainelibrary.org