________________
संग्रहणिः
धर्म-पद तथापि यत युक्त्या घटते तत् सम्यक ज्ञानमितरच मिथ्याज्ञानमिति व्यवस्था भविष्यतीति । अत आह-संवेयणे
त्यादि' संवेदनमात्रेण युक्तिमात्रकृतेन प्रतिपक्षनिषेधनमयुक्तं, युक्तीनामुभयत्रापि प्रायः समानत्वात् , तासां पुरुष॥१९९॥ प्रतिभामात्रापेक्षत्वात् ॥ ५०२ ॥ अत्रैव सूरेरभिप्रायमाशङ्कमान आह
जं सवण्णुवदेसा जायइ अह तं मयं सुविन्नाणं ।
तब्भावे किं माणं बहएसु य एस एव त्ति ? ॥ ५०३ ॥ अथोच्येत-यत् ज्ञानं सर्वज्ञोपदेशात् जायते तन्मतं सुविज्ञानं शेपं तु मिथ्याज्ञानमिति। अत्राह-तब्भावेत्यादि' ननु तद्भावे-सर्वज्ञसत्तायां किं मान-प्रमाणं?, भवतु तद्भावस्तथापि बहुषु-कपिलबुद्धवर्द्धमानखाम्यादिषु मध्ये एप एव वर्धमानखामिलक्षणः सर्वज्ञो नत्वितर इत्यत्रापि किं मान-प्रमाणं?, नैव किंचिदित्यभिप्रायः ॥ ५०३ ॥ पुनरप्यत्राचार्याभिप्रायमाशङ्कते
देवागमादियं चेव विसेसलिंगं ण एत्थ वि पमाणं ।
साहारणं च तं पि हु भावम्मि वि तदुबदेसम्मि ॥ ५०४ ॥ देवागमादिकमादिशब्दाचामरादिविभूत्यादिपरिग्रहः विशेषलिङ्गं सर्वज्ञविशेषावगानिमित्तमिति चेत् । अत्रा
-SCACROCOCCASSORRECRUGROCRACK
॥१९९॥
Jain Education Inter
For Private & Personel Use Only
www.jainelibrary.org