________________
धर्म
॥१९८॥
Jain Education
तम्हा तहाविहाणगचितपरिणामभावतो सिद्धो । अणुहवपामन्ना कत्तिकरणभावो अभेदे वि ॥ ४९८ ॥
तस्माद - अनुभवप्रामाण्यात् ज्ञानात्मनोरभेदऽपि तथाविधाऽनेकचित्तपरिणामभावतः कर्तृकरणभावः सिद्ध इति स्थितम् ॥ ४९८ ॥ साम्प्रतं ज्ञानविचारप्रकरणानुराधा दज्ञानिक मतमपाचिकीर्षुस्तन्मतं तावदुपन्यस्यन्नाह - अन्न भणति नाणं परलोगविवाहगं विगाणातो ।
न य निच्छयस्स हेऊ तम्हा अन्नाण मो सेयं ॥ ४९९ ॥
अन्ये भणन्ति - यस्मात् ज्ञानं विगानात् विप्रतिपत्तेः परलोकविवाधकम् । तथा, इदं सम्यग्ज्ञानं न मिथ्येत्येवं यो निश्चयः न च तस्यापि निश्चयस्य कश्चिद्धेतुरस्ति । तस्मादज्ञानमेव श्रेयो न ज्ञानमिति ।। ४९९ ।। तत्र विगानतः परलोकविवाधकं (इति) भावयन्नाह -
अन्ने अन्नहादेसियम भावम्मि नाणगवेण । कुणइ विवादं कलुसियचित्तो तत्तो य से बंधो ॥ ५०० ॥
For Private & Personal Use Only
संग्रहणिः,
|॥१९८॥
Xww.jainelibrary.org