SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter वेढे अही अत्ताणमत्तणा चेव जह लोए ॥ ४९६ ॥ स्यादेतत्, ज्ञानात्मनोरभेदपक्षे सति कथं नु कर्तृकरणभावो युज्यते ?, नैव कथंचन, तस्य भेदाधिष्ठानत्वादितिभावः । अत्राचार्य आह - ' वेढेइ' त्यादि यथा लोके - 'वेष्टयत्यहिरात्मानमात्मने' त्यत्राभेदेऽपि कर्तृकरणभावो भवति, तद्वत् ज्ञानात्मनोरपि भविष्यतीति ॥ ४९६ ॥ पर आह परिकपितो तु एसो अह णो तक्कजदरिसणातो उ । सेक्भादो वेढणमिह कप्पणाए वि ॥ ४९७ ॥ तुशब्दो हेतौ । अथोच्येत - यस्मादपोऽहेः कर्तृकरणभावः परिकल्पितस्ततो न कश्चिद्दोषः । परिकल्पितस्य परमार्थतोऽसत्त्वात् । अत्राह - 'नो इति' यदेतदुक्तं तन्न । कुत ? इत्याह- 'तत्कार्यदर्शनात् ' तत्कार्यस्य-कर्तृकरणभावकार्यस्य वेष्टनलक्षणस्य दर्शनात् । यदि पुनरिह कर्तृकरणभावः कल्पितः स्यात् ततः कथं तस्मात्परमार्थसत् वेष्टनलक्षणं कार्य भवेत् ? । वस्तुसतो हि वस्तुसत उत्पत्तिर्नावस्तुसतः, तथाचाह - 'न येत्यादि' चो यस्मादर्थे । न यस्मादिह-जगति | शैलस्तम्भादौ कर्तृकरणभावस्य कल्पनायामपि तत्कार्य वेष्टनलक्षणमुपपद्यते । तस्मान्नाहेः कर्तृकरणभावः परिकल्पितः । | यथा चेहाभेदेऽपि कर्तृकरणभावोऽपरिकल्पितस्तथा ज्ञानात्मनोरपि द्रष्टव्यः ॥ ४९७ ॥ एतदेवोपसंहरति For Private & Personal Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy