SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ + + अवचरिसमल तम् 5 सम्प्रति मेरीदृष्टान्तभावना-ह शक्रादेशेन वैश्रवणयक्षनिर्मापितायां काञ्चनमयप्राकारादिपरिकरितायां पुरि द्वारवत्यां नन्दिसत्रम् त्रिखण्ड मरताधिपत्वं अनुभवति केवावे कदाचित् अशिवं उपतस्थौ । इतश्च द्वात्रिंशद्विमानशतसहस्रसंकुले सौधर्मकल्पे सुधर्मा मिधसभोपविष्टः सर्वतो दिवौकापर्युपास्यमानः शक्राभिधानोमपना पुरुषगुणविचारणाधिकारे केशवं इलाधःस्थितमवधिना समधिगम्य सामान्यतः तत्प्रशंसामकाति-अहो महानुभावा विष्णवो यत् दोपबहुलेऽपि वस्तुनि स्वभावतो गुणं एव गृहन्ति, न दोपलेशं अपि, नप नीचयुद्धेन युद्धयन्ते इति, इत्थं च मघवता केशवस्तुति अधीषमानां असहमानः कोऽपि दिवौकाः परीक्षार्थ इहाव3 तीर्य येन भगवदरिष्टनेमिनमस्करणाय केशवो यास्यति सस्मिन् पधि अपान्तराले क्वचित्प्रदेशे समुत्त्रासितसकलजनमहादुरभिगन्धला संकुलं अतीव दीप्यमानमहाकालमकलितं विवृतमुखं उत्पादिव्येन्तरक्तिं गाणं इव शुनोरूपं विधाय प्रातरवतस्थे । केशवोऽपि Fचोळपन्तगिरिसमवस्तभगवदरिष्टनेमिनमस्कृतये तेन पक गन्तुं प्रववृते, पुरोयायी च पत्यादिवर्गः समस्तोऽपि तद्गन्धसमुत्ता सितो बस्वाञ्चलपिहितनासिकस्त्वरितं इतस्ततो गन्तुमारिम, ततः पृष्टं केशवेन-किमिति पुरोयायिनः सर्वे पिहितनासिकाः समुत्तार आदधते ? । ततः कोऽपि विदितवेद्यो विज्ञपयामास-देव ! पुरो महामतिगन्धिःश्वा मृतो वर्तते, ततः तद्गन्धं असहमानः सर्वोऽपि त्रास अगमत् । केशवश्च महोत्तमतया तद्गन्धात् अनुत्रखन् तेन पथा गन्तुं प्रवृत्तोऽवैक्षिष्ट च तं मृतं श्वानं, परिभाषयामास च सकलं अपि तस्य रूपं, ततो गुणप्रशंसामकर्तुमशक्नुवन् प्रशसितुं आरको स्म-अहो जालमरकतमयभाजनविनिशितमुक्तामणिश्रेणिः इव शोभतेऽस्य वपुषि कालिमकलिते श्वेतदन्तपतिः इति, तां च प्रशंसां श्रुत्वा सविस्मयं सुरसमजन्मा चिन्तयामास-अहो यथोक्तं मघवता तथैव इति । ततो दूरं गते केशवे तसवं उपसंहृत्व कियत्कालं स्थित्वा गृहमागते केशवे युद्धपरीक्षानिमितं मंदुरागतं एवं +++++5+5+5+5+5+4+4° १३६॥ Jain Education in For Private & Personel Use Only jainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy