________________
नन्दिसूत्रम् ॥२१॥
अवचूरिसमलंकृतम्
ॐिॐॐॐ
भूयोऽपि हिमवदाचार्याणां स्तुतिं आह-कालिय इत्यादि, कालिकश्रुतानुयोगस्य धारकान् 'धारकांश्च पूर्वाणां' उत्पादादिनां हिमवतः क्षमाश्रमणान् वंदे ततस्तच्छिष्यान् वंदे नागार्जुनाचार्यान् ॥ ३९ ॥
कथम्भूतानित्याहमिउमदव संपन्ने अणुपुन्वि वायगत्तणं पत्ते। ओहसुयसमायरे नागज्जुणवायए वन्दे ॥ ४०॥ गोवं दाणं पि नमो अणुयोगो विउल धारिणिंदाणं। दाणं निचं खंति दुयाणं परवणे दुल्लभि दाणं ॥४१॥ तत्तोय भूयदिन्नं निचं तवसंजमे अनिविणं । पंडियजणसामण वंदामि संजमं विहण्णु ॥४२॥
[मिउमद्दव] इत्यादि, मृदुमाईवसम्पन्नान् , मृदु-कोमलं मनोजं सकलभव्यजनमनःसन्तोषहेतुत्वात् यन् माहवं तेन सम्पमान्मार्दवं च उपलक्षणं तेन शांतिमार्दवार्जवसन्तोषसम्पमानिति द्रष्टव्यम् । तथा 'आनुपूर्व्या' वयापर्यायपरिपाट्या वाचकत्वं प्राप्तानिदं च विशेषणं ऐदंयुगीनसूरीणां सामाचारीप्रदर्शनपरं अबसेयम् । तथा-'ओघश्रुतसमाचारकान्' ओघश्रुतं उत्सर्ग [श्रुतं] | उच्यते, तत्समाचरंति ये ते ओघश्रुतसमाचारकाः तान् नागार्जुनवाचकान्वंदे ॥४०॥४१॥ ४२ ॥ वरकणगतवियचंपगविमउलवरकमलगम्भसरिवन्ने । भविअजणहिययदइए दयागुणविसारए धीरे ॥ ४३ ॥
वरकणग इत्यादि, गाथात्रयं, वरं-प्रधानं सार्द्धषोडशवर्णिकारूपं तापितं यत्कनक-यत् सुवर्ण यत् च वरं चम्पर्क-सुवर्ण
॥२१॥
Jain Education Tv
For Private & Personel Use Only
Prainelibrary.org