________________
नन्दिसूत्रम्
अवचूरिसमलंकृतम्
॥१९
॥
अष्टोत्तरं प्रश्नशतं-या विद्या मंत्रा वा विधिना जप्यमाना पृष्टा एव संतः शुभाशुभं कथयति ते प्रश्नाप्रश्नाः तेषां अष्टोत्तरं शतं आख्यायते । तथा अन्येऽपि च विविधाविद्यातिशयाः कथ्यंते, तथा नागकुमारैः सुवर्णकुमारैः अन्यैश्च भवनपतिभिः सह साधूनां दिव्याः संवादा-जल्पविधयः कथ्यंते, यथा भवंति तथा कथ्यते इत्यर्थः, शेषं निगदसिद्ध, नवरं संख्येयानि पदसहस्राणि द्विनवतिलक्षाः षोडश सहस्रा इत्यर्थः॥
से किं तं विवागसुयं ? विवागसुए णं सुकडदुक्कडाणं कम्माणं फलविवागे आघविजइ, तत्थ णं दस दुहविवागा दस सुहविवागा। से किं तं दुहविवागा ? दुहविवागेसु णं विवागाणं नगराई उजाणाई चेइआई वणसंडाइं समोसरणाइं रायाणो अम्मापियरोधम्मायरिया धम्मकहाओ इहलोइयपरलोइय इडिविसेसा निरयगमणाई संसारभवपवंचा दुहपरंपराओ दुकुलपञ्चायाईओ दुलहबोहिअत्तं आघविजंति से तं दुहविवागा। से किं तं सुहविवागा? सुहविवागेसु णं सुहविवागाणं नगराई उजाणाई चेइआई वणसंडाई समोसरणाई रायाणो अम्मापियरो धम्मायरिया धम्मकहाओ इहलोइयपरलोइयाइडिविसेसा भोगपरिचाइया पव्वजाओ परिआया सुअपरिग्गहा तवोवहाणाई संलेहणाओ भत्तपच्चक्खाणाई देवलोगगमणाई सुहपरंपराओ सुकुलपञ्चायाईओ पुणवोहिलाभा अंतकिरियाओ आघविजंति, विवागसुयस्स णं परित्ता वायणा संखिजा अणुओगदारा संखिज्जा वेढा संखिज्जा सिलोगा संखिजाओ निजुत्तीओ संखिजा संगहणीओ संखिज्जाओ पडिवत्तीओ से णं अंग
॥१९२॥
Jain Education
na
For Private & Personel Use Only
jainelibrary.org