________________
नन्दिसूत्रम्
अवचूरि
समलंकृतम्
॥१८४॥
ससमए समासिजति,परसमए समासिजति ससमए परसमए समासिजति, लोए समासिजति,अलोए समासिज्जति, लोए अलोए समासिज्जति, समवाएणं एगइआणं, एगुत्तरिआणं ठाणसयविवडिआणं भावाणं परूवणा आघविजइ दुवालसविहस्स य गणिपिडगस्स पल्लवग्गे समासिजेति,समवायरसणं परित्ता वायणा संखिज्जा अणुओगदारा संखिज्जा वेड्डा संखिज्जा सिलोगा संखिज्जाओ निजुत्तीओ संखिजाओ पडिवत्तीओ संखिज्जाओ संगहणीओ से णं अंगट्टयाए चउत्थे अंगे एगे सुअक्संघे एगे अज्झयणे एगे उद्देसणकाले एगे समुद्देसणकाले एगे चोआले पयसयसहस्से पयग्गेणं संक्खिन्ज अक्खरा अणंता गमा अणंता पज्जवा परित्ता तस्सा अणंता थावरा सासयकडनिबद्धनिकाइया जिणपन्नत्ता भावा आघविजंति पन्नविजंति परूविजंति दंसिर्जति निदंसिज्जति उवदंसिर्जति । से एवं आया से एवं नाया से एवं विन्नाया से एवं चरणककणपरूवणा आघविजइ । से तं समवाए ॥४॥
अथ कोऽयं समवायः, सम्यक्सवायो-निश्चयो जीवादीनां पदार्थानां यस्मात् [स] समवायः, तथा चाह मूरिः-समवायेन समवाये णं' [यद्वा] इति वाक्यालंकारे, जीवाः 'समाश्रीयंते', सं इति सम्यक् यथावस्थिततया आश्रीयंते-बुद्ध्या स्वीक्रियते । अथवा जीवाः समसंते-कुप्ररूपणाभ्यः समाकृष्य सम्यक् प्ररूपणायां प्रक्षिप्यंते, शेषं आनिगमनं निगदसिद्धं, नवरं एकादिकानां एकोत्तराणां शतस्थानकं यावत् विवर्द्धितानां भावानां प्ररूपणा आख्यायते, अयमत्र भावार्थः-एकसंख्यायां द्विसंख्यायां यावत् शतसंख्यायां ये ये भावा यथा यथा यत्र यत्र अंतर्भवंति ते ते तत्र तत्र तथा तथा प्ररूप्यंते, यथा 'एगे आया' इत्यादि ॥
८४॥
Jain Education leona
For Private Personel Use Only
jainelibrary.org