________________
नन्दिसूत्रम्
अवचरिसमलंकृतम्
॥१७२॥
दोषः। अन्ये पुनः एवमाहुः सामान्येन प्रकीर्णकैः तुल्यत्वात् प्रत्येकबुद्धानां अत्राभिधानं न तु नियोगः । प्रत्येकबुद्धिरचितानि एव प्रकीर्णकानि इति । तदेतत् कालिकं तदेतत् आवश्यकव्यतिरिक्तं, तदेतदनंगप्रविष्टं इति ।
से किं तं अंगपविट्ठ? अंगपविट्ठ दुवालसविहं पन्नत्तं, तं जहा-आयारो, सूर्यगडो, ठाणं, समवायो, विवाहपन्नत्ती, नायाधमकहाओ उवासगदसाओ, अंतगडदसाओ, अणुत्तरोववाइयदेसाओ, पण्हावागरणाई, विवागसुयं, दिहिवाओ। से किं तं आयारे? आयारे समणाणं निग्गंथाणं आयार, गोयर, विणय, वेणइय, सिक्खा, भासा, अभासा, चरण,करण, माया, जाया, वित्तीओ आघविजंति । से समासओ पंचविहे. पन्नत्ते, तं जहा-नाणायारे, दंसणायारे, चरित्तायारे, तवायारे, वीरियायारे। आयारे णं परित्ता वायणा, संखिज्ज अणुओगदारा, संखिजा वेढा, संखिजा सिलोगा, संखिज्जाओ निजुत्तीओ संखिजाओ पडिवत्तीओ, संखिजाओ संगहणीओ । से णं अंगट्टयाए पढमे अंगे दो सुअक्खंधा, पणवीसं अज्झयणा, पंचासीई उद्देसणकाला, पंचासीई समुद्देसणकाला, अट्ठारसपय सहस्साणि पयग्गेणं । संखिजा अक्खरा, अणंता गमा, अणंता पजवा, परित्ता तसा, अणंता थावरा, सासयकडनिबद्धनिकाइआ जिणपन्नत्ता भावा आपविजंति पन्नविजंति परूविजंति दसिजंति निदसिज्जंति उवदंसिर्जति । से एवं आयासे एवं नाया से एवं विनाया से एवं चरणकरणपरूवणा आघविज्जइ सेत्तं आयारे॥१॥
॥१७२॥
Jain Education
na
For Private & Personel Use Only
A
jainelibrary.org