SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् ॥१६९॥ Jain Education समणे णिग्गंथे अज्झयणं परियट्टेमाणे अच्छइ तेणामेव उवागच्छई, उवागच्छित्ता भत्तिभरोणयवयणे विमुकवारकुसुमगंधवासे ओवयह, ओवरचा ताहे से समणस्स पुरओ ठिच्चा अंतट्ठिए कयंजली उत्रउसे संवेगविसुज्झमाणज्झवसाणे तं अज्झयणं सुणमाणे चिट्ठा, समचे अज्झयणे भइ-भय ! सुसज्झाइयं २ वरं वरेहित्ति, ताहे से इहलोयनिपिवासे समतिणमुत्ता हलले डुकंचणे सिद्धिवर र मणिपडिबद्धनिब्भराणुरागे समणे पडिभणइन मे णं भो ! वरेणं अट्ठोत्ति, ततो से अरुणे देवे अहिगयरजायसंवेगे पयाहिणं करेत्ता बंदर नमसह वंदित्ता नमंसित्ता पडिगच्छइ " एवं गरुडोपपातादिषु अपि भावना कार्या । तथा 'उत्थानश्रुतं' इति उत्थानं उद्वसनं तत् हेतुः श्रुतं उत्थानश्रुतं । तच्च शृङ्गनादिते कार्ये उपयुज्यते, अत्र चूर्णिणकारकृता भावना - "सजेगस्स कुलस्स वा गामस्स वा नगरस्स वा रायहाणीए वा सम कयसंकप्पे आमुरुते चंडकिए अप्पसन्ने अप्पसन्नलेसे विसमासुहासणत्थे उवउत्ते समाणे उट्ठाणसुयज्झयणं परियट्टेइ, तं च एक्कं दो वा तिण्णि वा वारे, ताहे से कुले वा गामे वा जाव रायहाणी वा ओहयमणसंकप्पे चिलवंते दुयं २ पहावेंते उट्ठे - उब्वसति चि भणियं होइ" त्ति, तथा 'समुत्थानश्रुतमिति' समुपस्थानं भूयस्तत्रैव वासनं तद्धेतुः श्रुतं समुपस्थानश्रुतं, वकारलोपाच्च सूत्रे समुट्ठाण सुयंति पाठः, तस्य चेयं भावना-“तओ समत्ते कजे तस्सेव कुलस्स वा जाव रायहाणीए वा से चैव समणे कयसंकप्पे तुट्ठे पसने पसन्नलेसे समसुहासणत्थे उवउत्ते समाणे समुट्ठाणसुयज्झयणं परियट्टेइ, तं च एकं दो तिन्नि वा वारे, ताहे से कुले वा गामे वा जाव रायहाणीए वा पहट्ठचित्ते पसत्थं मंगलं कलयलं कुणमाणे मंदाए गईए सललियं आगच्छ समुवट्ठिए- आवासइतिवृत्तं भवइ, सम्मं उबद्वाणसुयंति वचन्वे वकारलोवाओ समुट्ठापासुयंति भणियं, तहा जइ अप्पणावि पुव्वुट्ठियं गामाइ भवद तहावि जड़ से समणे एवं कय संकप्पे अझयणं परियड्ढे तओ पुणरवि आवासेइ" तथा नागाः - नागकुमारास्तेषां परिज्ञा यस्यां ग्रन्थपद्धतौ भवति सा नागपरिज्ञा, तस्याश्रेय For Private & Personal Use Only अवचूरिसमलंकृतम् ॥१६९॥ jainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy