________________
नन्दिसूत्रम्
अवचूरि
६ समलंकृतम्
॥१५२॥
से किं तं कालिओवएसेणं ? कालिओवएसेणं जस्स णं अत्थि ईहा अवोहो मग्गणा गवेसणा चिंता विमंसा सेणं सन्नीति लब्भइ, जस्स णं नत्थि ईहा अवोहो मग्गणा वेसणा चिंता विमंसा सेणं असन्नीति लब्भइ । सेत्तं कालिओवएसेणं । से किं तं हेउवएसेणं? हेउवएसेणं जस्स णं अत्थि अभिसंधारणपुब्विआ करणसत्ती से णं सन्नीति लब्भइ । जस्स थ नत्थि अभिसंधारणपुविआ करणसत्ती से णं असन्नीति लब्भइ। सेत्तं हेउवएसेणं । से किं तं दिहिवाओवएसेणं? दिहिवाओवएसेणं सन्निसुयस्स खओवसमेणं सन्नी लब्भइ । असन्निसुयस्स खओवसमेणं असन्नी लब्भइ
सेत्तं दिहिवाओवएसेणं । सेत्तं सन्निसुयं । सेत्तं असन्निसुयं । ... अथ किं तत् संज्ञिश्रुतं ?, संज्ञानं संज्ञा साऽस्यास्तीति संज्ञी तस्य श्रुतं संज्ञिश्रुतं, आचार्य आह-संझिश्रुतं त्रिविधं प्रज्ञप्त, संजिनः त्रिभेदत्वात्तत् एव त्रिभेदत्वं संज्ञिनो दर्शयति, तद्यथा-कालिक्युपदेशेन १ हेतूपदेशेन २ दृष्टिवादोपदेशेन ३, तत्र कालिक्युपदेशेन इति अत्रादिपदलोपात् दीर्घकालिक्युपदेशेन इति द्रष्टव्यम् । अथ कोऽयं कालिक्युपदेशेन संज्ञी, इह दीर्घकालिकी संज्ञा कालिकी इति व्युपदिश्यते, आदिपदलोपात् उपदेशनं उपदेशः-कथनमित्यर्थः दीर्घकालिक्या उपदेशः दीर्घकालिक्युपदेशः तेन, आचार्य आहकालिक्युपदेशेन संज्ञी स उच्यते, यस्य प्राणिनोऽस्ति विद्यते ईहा-सदर्थपर्यालोचनं अपोहो-निश्चयः मार्गणा-अन्वयधर्मान्वेषणरूपा गवेषणा-व्यतिरेकधर्मस्वरूपपर्यालोचनं चिंता-कथं इदं भूतं कथं च इदं संप्रति कर्त्तव्यं कथं च एतत् भविष्यति इति पर्यालोचनं विमर्शः-इदं इत्थं एव घटते इत्थं वा तत् अभूत् इत्थं एव वा तद्भावि इति यथावस्थितवस्तुखरूपनिर्णयः स प्राणी 'ग' इति
॥१५॥
Jain Educatan
:
For Private Personel Use Only
M
ainelibrary.org