SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ नन्दिसत्रम् अवचूरिसमलंकृतम् ॥१३९॥ KARNERASACREER तओ धारणं पविसइ, तओ णं धारेइ संखिज्जं वा कालं असंखिजं वा कालं। से जहा नामए केई पुरिसे अव्वत्तं रसं आसाइजा तेणं रसोत्ति उग्गहिए नो चेव णं जाणइ, के वेस रसेत्ति, तओ ईहं पविसइ, तओ जाणइ अमुगे एस रसे, तओ अवायं पविसइ, तओ से उवगयं हवइ, तओ धारणं पविसइ, तओ णं धारेइ संखिजं वा कालं असंखिजं वा कालं । से जहा नामए पुरिसे अव्वत्तं फासं पडिसंवेइज्जा, तेणं फासेत्ति उग्गहिए, नो चेव णं जाणइ, के वेस फासओत्ति, तओ ईहं पविसइ, तओ जाणइ अमुगे एस फासे, तओ अवायं पविसइ, तओ से उवगयं हवइ, तओ धारणं पविसइ, तओ णं धारेइ संखिजं वा कालं असंखिजं वा कालं । से जहा नामए केई पुरिसे अव्वत्तं सुमिणं पासिज्जा, तेणं सुमिणोत्ति उग्गहिए, नो चेव णं जाणइ, के वेस सुमिणोत्ति, तओ ईहं पविसइ, तओ जाणइ अमुगे एस सुमिणे, तओ अवायं पविसइ, तओ से उवगयं हवइ, तओ धारणं पविसइ, तओ धारेइ संखिजं वा कालं असंखिजं वा कालं । सेत्तं मल्लगदिळतेण। अथ केयं मल्लकदृष्टांतेन व्यंजनावग्रहस्य प्ररूपणा?, सूरिराह-मल्लकदृष्टांतेन व्यंजनावग्रहस्य प्ररूपणा । सो निर्दिष्टस्वरूपो| यथानामकः कश्चित् पुरुषः 'आपाकशिरसः' आपाकः प्रतीतः तस्य शिरसो मल्लकं-शरावं गृहीत्वा, इदं हि किल रूक्षं भवति । ततोऽस्योपादानं, तत्र मल्लके एक उदकबिंदुं प्रक्षिपेत् स नष्टः, तत्र एव तत् भावपरिणतिं आपन्न इत्यर्थः । ततो द्वितीयं प्रक्षिपेत् सोऽपि विनष्टः, एवं प्रक्षिप्यमाणेषु २ भविष्यति स उदकबिंदुः यः तत् मल्लकं 'रावेहिइ' इति देश्योऽयं शब्दः, आर्द्रतां नेष्यति, शेष ३९॥ Jain Education a l For Private & Personal Use Only Mainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy