SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ बन्दिश्त्रम् ॥१२०॥ अवचूरिसमलंकृतम् पादलिप्तरीणां वैनयिकी बुद्धिः॥९॥ 'अगए'त्ति क्वचित् पुरे कोऽपि राजा, स च परचक्रेण सर्वतो रोद्धं आरब्धः, ततस्तेन राज्ञा सर्वाणि अपि पानीयानि विनाशयितव्यानि इति विषकरः सर्वत्र पातितस्ततः कोऽपि कियत् विषं आनयति, तत्र एको वैद्यो यवमात्रं विषं आनीय राज्ञः समर्पितवान्-देव ! गृहाण विषं इति, राजा च स्तोकं विषं दृष्ट्वा चुकोप तस्मै, वैद्यो विज्ञपयामास-देव! सहस्रबेषि इदं विषम्, तस्मात् अप्रसादं मा कार्षीः, राजावादी-कथं एतदवसेयम् , स उवाच-देव! आनाय्यतां कोऽपि जीर्णो हस्ती, आनायितो राज्ञा हस्ती, ततो वैद्येन तस्य हस्तिनः पुच्छदेशे बालं एकं उत्पाब्य तदीये रंधे विषं संचारितं, विषं च प्रसरमाददानं यत्र यत्र प्रसरति तत्तत्सर्व विपन्नं कुर्वन् दृश्यते, वैद्यश्च राजानं अभिधत्ते-देव! सर्वोऽपि एष हस्ती विषमयो जातः, योऽपि एनं भक्षयति सोऽपि विषमयो भवति, एवमेतत् विषं सहस्रवेधि ततो राजा हस्तिहानिदनचेताः तं प्रति उवाच-अस्ति कोऽपि हस्तिनः प्रतीकारविधिः?, स अवादीत-बाढं अस्ति, ततस्तस्मिन् एव वालरंधेदप्रदत्तः, ततः सर्वोऽपि झटिति एवं प्रशांतो विषविकारः, प्रगुणीबभूव हस्ती, तुतोष रांजा तस्मै वैद्याय । वैद्यस्य वैनयिकी बुद्धिः॥१०॥ रहिए य गणिया' इति स्थूलभद्रकथानके रथिकस्य यत्सहकारफललंबित्रोटनं यत् च गणिकायाः सर्पपराशेः उपरि नर्तनं ते द्वे अपि वैनयिकी बुद्धिफले ॥ ११ ॥ 'सीआ' इत्यादि, क्वचित पुरे कोपि राजा, तत्पुत्राः केनापि आचार्येण शिक्षयितुं आरब्धाः, ते च तस्मै आचार्याय प्रभृतं द्रव्यं दत्तवंतः, राजा च द्रव्यलोभी तं मारयितुं इच्छति, तैश्च पुत्रैः कथंचिदेतत् ज्ञात्वा चिंतितं-अस्माकं एष विद्यादायी परमार्थपिता, ततः कथं अपि एनं आपदो निस्तारयामः, ततो यदा भोजनाय समागतः स्नानशाटिकां याचते तदा ते कुमाराः शुष्का अपि शाटी वदंति-"अहो सीया साडी" द्वारसंमुखं च तृणं कृत्वा वदंति-अहो दीर्घ तृणं, पूर्व च क्रौंचकेन सदैव प्रदक्षिणीक्रियते, संप्रति तु स तस्यापसव्यं भ्रमितः, तत ॥१२०॥ सवार Jain Education a l For Private & Personel Use Only ainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy