________________
नन्दिसूत्रम् 5 देवी-देवि ! यामो देशांतराणि, देव्युपानहां भरं पार्श्वे स्थितं दृष्ट्वा पृष्टवती-रे किं एष उपानहांभरः १, सोऽवादीन-देवि ! यावंति|8| अवचूरि
देशांतराणि एतावतीभिः उपानद्भिः गंतुं शक्यानि तावत् सुदेव्याः कीर्तिविस्तारणीया । तत एवं उक्ते मा मे सर्वत्र अपकीर्तिर्जायेत समलंकृतम् ॥१०५॥
इति परिभाव्य देवी बलात्तं धारयामास विटस्य औत्पत्तिकी बुद्धिः॥१०॥ 'गोलो' त्ति गोलकोदाहरणं, तद्भावना-लाक्षागोलक: कस्यापि बालकस्य कथमपि नासिकामध्ये प्रविष्टः, ततस्तन्मातापितरौ अतीव आत्तौं वभूवतुर्दर्शितो बालकः सुवर्णकारस्य, तेन 5 सुवर्णकारेण प्रतप्ताग्रभागया लोहशलाकया शनैः शनैः यत्नतो लाक्षागोलको मनाक् प्रताप्य सर्वोऽपि समाकृष्टः । सुवर्णकारस्य
औत्पत्तिकी बुद्धिः ॥११॥ 'खंभ' ति स्तंभोदाहरणं, तद्भावना-राजा मंत्रिणं एकं गवेषयन् महाविस्तीर्णतटाकमध्ये स्तंभं एक | निक्षेपयामास । तत एवं घोषणां कारितवान्-यो नाम तटे स्थितोऽमुं स्तंभं दवरकेण बध्नाति तस्मै राजा शतसहस्रं प्रयच्छति इति, | तत एवं घोषणां श्रुत्वा कोऽपि पुमान् एकस्मिन् तटप्रदेशे कीलकं भूमौ निक्षिप्य दवरकेण बद्धा तेन दवरकेण सह सर्वतः तटे परिभ्रमन् मध्यस्थितं स्तंभ तं बद्धवान् , लोकेन च बुद्धिअतिशयसंपन्नतया प्रशंसितो, निवेदितश्च राज्ञो राजनियुक्तैः पुरुषैस्तुतोष
राजा, ततस्तं मंत्रिणं अकार्षीत् । तस्य पुरुषस्य औत्पत्तिकी बुद्धिः ॥१२॥ 'खुडुग'त्ति क्षुल्लकोदाहरणं, तद्भावना-कस्मिन्चित् 81 पुरे काचित् परिव्राजिका, यो यत् करोति तदहं कुशलका सर्व करोमि इति राज्ञः समक्षं प्रतिज्ञां कृतवती, राजा च | तत् प्रतिज्ञासूचकं पटहं उद्घोषयामास, तत्र च कोऽपि क्षुल्लको भिक्षार्थ अटन् पटहशब्दं श्रुतवान्, श्रुतश्च प्रतिज्ञार्थः । ततो।
॥१०५॥ धृतवान् पटहं, प्रतिपन्नो राजसमक्षं व्यवहारो, गतो राजकुलं क्षुल्लकस्ततः तं लघु दृष्ट्वा सा परिव्राजिकाऽऽत्मीयं मुखं विकृत्य अवज्ञयाऽभिधत्ते-कथय कुतो मिलामि ? तत एवमुक्त क्षुल्लकः ख मेंदं दर्शितवान् , ततो हसितं सर्वैः अपि जनैः, उद्दष्टं च
SUSASSASSASSASSARIO
dan
For Private
Personal Use Only
ainelibrary.org