SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् अवचूरिसमलंकृतम् ॥९६॥ परमानं संपद्यते । तथैव कृतं, जातं परमानं, निवेदितं राजे, विस्मितं तस्य चेतः॥९॥ ततो राज्ञा रोहकस्य बुद्धि-अतिशयं अवगम्य तदाकारणाय समादिष्टं येन बालकेन ममादेशाः सर्वेऽपि प्रायः स्वबुद्धिवशात् संपादिताः तेन च अवश्यं आगंतव्यं, परं न शुक्लपक्षे नापि कृष्णपक्षे न रात्रौ न दिवा, न छायायां नापि आतपे न आकाशे न पादाभ्यां, न पथा नापि उत्पथेन न नातेन न अस्नातेन, तत एवं आदिष्टे स रोहका कंठस्नानं कृत्वा गंत्रीचक्रस्य मध्यभूमिभागेन ऊरणमारूढो धृतचालनीरूपातपत्रः संध्यासमये अमावास्याप्रतिपत्संगमे नरेन्द्रपार्श्व अगमत् , स च 'रिक्तहस्तो न पश्येत, राजानं देवतां गुरुं इति लोकश्रुतिं परिभाव्य पृथिवीपिंडमेकं आदाय गतः । प्रणतो राजा, मुक्तश्च तत् पुरतः पृथिवीपिंडस्ततः पृष्टो राज्ञा रोहकः । रे रोहक! किमेतत् ? रोहकोऽवादीव-देव ! देवपादाः पृथिवीपतयः ततो मया पृथिवी समानीता, श्रुत्वा च इदं प्रथमदर्शने मंगलं वचस्तुतोष राजा, मुत्कलितः शेषो ग्रामलोकः, रोहकः पुनः आत्मपार्श्व शायितः, गते च यामिन्याः प्रथमे यामे रोहकः शब्दितो राज्ञा-रे जागर्षि किं वा खपिषि, स प्राह-देव! जागर्मि, रे तर्हि किं चिंतयसि ?, स प्राह-देव ! अश्वत्थपत्राणां किं दंडो महान् उत शिखा इति ?, तत एवमुक्के राजा संशयं आपनो वदति-साधु चिंतितं, कोच निर्णयः, ततो राजा तं एव पृष्टवान्-रे! कथय कोत्र निर्णयः१, इति तेन उक्त-देव! यावदद्यापि | शिखाग्रभागो न शोषमायाति तावत् द्वे अपि समे, ततो राज्ञा पार्श्ववर्ती लोकः पृष्टः, तेन च सर्वेणापि अविगानं ततः प्रतिपानं | ॥१०॥ ततो भूयोऽपि रोहकः सुप्तवान् , पुनः अपि द्वितीये यामेऽपगते राज्ञा शब्दितः पृष्टश्च-किं रे जागर्षि ? किं वा स्वपिषि, स प्राह-देव! जागर्मि!, रे किं चिंतयसि !, देव! छागिकाया उदरे कथं भ्रम्युत्तीर्णा इव वर्तुलगुलिका जायंते । तत एवमुक्ते राजा संशयापन्नः तं एव पृष्टवान्-कथय रे रोहक! कथमिति, स प्राह-देव! संवर्तिकामिधवातविशेषात् ॥ ११॥ ततः *ISSISSISSES ॥९६॥ Jain Education For Private Personel Use Only Byainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy