SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ नन्दिपत्रम् ॥९ ॥ समल प्रयोजनं यस्याः सा इति वैनयिकी। तथानाचार्य कर्म साचार्यकं शिल्पं, अथवा कादाचित्कं शिल्पं सर्वकालिकं कर्म । कर्मणो जाता कर्मजा । तथा परि-समंतात् नमनं परिणामः-सुदीर्घकालपूर्वापरपर्यालोचनजन्य आत्मनो धर्मविशेषः स प्रयोजनं अस्याः सा पारिणामिकी । बुध्यतेऽनया इति बुद्धिः, सा च चतुर्विधा उक्ता तीर्थकरगणधरैः, किमिति ? यस्मात् पंचमी केवलिनापि न उपलभ्यते ॥ १॥ सर्वस्यापि अश्रुतनिश्रितमतिविशेषस्य औत्पत्तिक्यादिबुद्धिचतुष्टय एवांतर्भावात् ॥ औत्पत्तिक्यादिलक्षणं आह - पुवं अदिट्ठमस्सुअमवेइयतक्खणविसुद्धगहिअत्था ॥ अव्बाहयफलजोगा बुद्धि उप्पत्तिआ नाम ॥२॥ भरहसिले पणिय रुक्खे खुडुन पडे सरड काय उचारे॥गये घयण गोल खंभे" खुइंग मैग्गित्थि पई पुत्ते ॥३॥ भरह सिले मिंढे कुक्कुर्ड वालु हत्थी अगडं वर्णसंडे ॥ पायस अहओं पत्ते खाडहिली पंचपिअरो॥४॥ महुसिथ मुद्दि" अंके नाणएँ भिक्खु चेडगनिहाणे"॥ सिकखार्य अत्य॑सत्थे इच्छार्यमहं सयसैहस्से ॥५॥ ___पूर्व बुद्ध्युत्पादात् प्राक् खयं चक्षुषा न दृष्टो नापि अन्यतः श्रुतो मनसापि अविदितो अपर्यालोचितस्तस्मिन् क्षणे बुड्युत्पा- | दकाले विशुद्धो यथावस्थितो गृहीतोऽर्थो यया सा, तथा पुव्वमदिढे इत्यादौ मकारा अलाक्षणिकाः, तथा अव्याहतेन अबाधितेन फलेन | परिच्छेदेन अर्थेन योगो यस्याः सा अव्याहतफलयोगा बुद्धिः औत्पत्तिकी नाम ॥२॥ संप्रति विनेयजनानुग्रहाय अस्या एव खरूपप्रतिपादनार्थ उदाहरणानि आह-भरहसिलपणिय गाहा । भरहसिल गाथा । महुसित्थ गाथा । आसामर्थः कथानकेभ्योऽवसेयः, तानि च कथानकानि विस्तरतोऽभिधीयमानानि ग्रंथगौरवं आपादयंति ततः संक्षेपेण उच्यते-उज्जयिनी नाम पुरी, तस्याः समीपवर्ती कश्चित् ॥९ ॥ Jain Educationa l For Private & Personal Use Only Mainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy