SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् SHIKARA अवचूरिसमलंकृतम् ॥८५॥ अह सव्वदव्बपरिणामभावविन्नत्तिकारणमणतं सासयमप्पडिवाई एगविहं केवलनाणं ॥१॥ केवलनाणेणऽत्थे नाउं जे तत्थ पन्नवणजोगे ते भासइ तित्थयरो वडजोगसुअं हवइ सेसं ॥२॥ सेत्तं केवलनाणं सेत्तं | पचक्खं नाणं ॥ से किं तं परंपर' इत्यादि न प्रथमसमयसिद्धाः, [अप्रथमाः समयसिद्धाः] परंपरसिद्धविशेषणं, अप्रथमसमयवर्तिनः सिद्धत्व31 समयात् द्वितीयसमयवर्तिन इत्यर्थः । व्यादिषु तु द्वितीयसमयसिद्धादय उच्यते । यद्वा सामान्यतः अप्रथमसमयसिद्धा इत्युक्तं ।।8 | तदेतदेव विशेषेण व्याचष्टे-द्विसमयसिद्धाः त्रिसमयसिद्धा इत्यादि । 'सेत्तमित्यादि निगमनं । तदिदं सामान्येन केवलज्ञानं अभिगृह्यते । | 'समासतः संक्षेपेण चतुर्विधं प्रज्ञप्तं तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो 'णमिति' वाक्यालंकारे, केवलज्ञानी सर्वद्रव्याणि-धर्मास्तिकायादीनि साक्षाजानाति पश्यति । क्षेत्रतः केवलज्ञानी सर्व क्षेत्रं-लोकालोकभेदभिन्न जानाति पश्यति, इह यद्य सर्वद्रव्यग्रहणेन आकाशास्तिकायोऽपि गृह्यते । तथापि तस्य क्षेत्रत्वेन रूढत्वाद्भेदेन उपन्यासः, कालतः केवलज्ञानी सर्व कालं-अतीतानागतवर्तमानभेदभिन्नं जानाति पश्यति । भावतः केवलज्ञानी सर्वान् जीवाजीवगतान् भावान्-गतिकपायागुरुलघुप्रभृतीन् जानाति पश्यति ॥ अथशब्दः इह उपन्यासार्थः, पूर्व उद्देशसूत्रे मनःपर्यवज्ञानानंतरं केवलज्ञानं उक्तं । तत्संप्रति तात्पर्य निर्देशार्थ उपन्यस्यते | | इत्यर्थः । सर्वाणि च तानि द्रव्याणि च सर्वव्याणि-जीवादिलक्षणानि, तेषां परिणामाः प्रयोगविस्रसोभयजन्या उत्पादादयः पर्यायाः सर्वद्रव्यपरिणामास्तेषां भावः-सत्ता खलक्षणं खं खं असाधारणरूपं तस्य विशेषेण ज्ञापनं विज्ञप्तिः विज्ञानं वा विज्ञप्तिः, परिच्छेद इत्यर्थः, १ कालस्य पर्यायकारणत्वेन प्राधान्यविवक्षया तद्भेदपरिज्ञानौचित्याद्रव्याद् भेदेनोपन्यास इति तार्किकैर्मीमांसनीयम् । सर्वद्रव्याणि-जीवानटपर्यवज्ञानानंतर केवलज्ञान भावान -गतिकपायागुरुलापुर ॥८५॥ JainEducation For Private Personal Use Only Harjainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy