SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ अवचूरिसमलंकृतम् नन्दिसत्रम् सिद्धाः ८, तथा पुंल्लिंगे शरीरनिवृत्तिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते पुल्लिंगसिद्धाः ९, एवं नपुंसिकलिंगसिद्धाः १०, तथा खलिंगे रजोहरणादिरूपे व्यवस्थिताः सन्तो ये सिद्धाः ते स्खलिंगसिद्धाः ११, तथा अन्यलिंगे-परिव्राजकादिसबंधिनि वल्कलकषायादिवस्त्रादि॥८४॥ रूपे द्रव्यलिंगे व्यवस्थिताः सन्तो ये सिद्धास्ते अन्यलिंगसिद्धाः १२, गृहिलिंगे सिद्धाः मरुदेवीप्रभृतयः १३, तथा एकसिद्धा इति एकस्मिन्नेकस्मिन् समये एककाः सन्तो ये सिद्धाः ते एकसिद्धाः १४, 'अणेगसिद्धा इत्येकस्मिन्समये अनेके ये] सिद्धास्ते अनेकसिद्धाः अनेक एव एकस्मिन् समये सिध्यंत उत्कर्षतो अष्टोत्तरशतसंख्या वेदितव्याः १५ सेत्तमित्यादि ।। २१ ॥ से किं तं परंपरसिद्धकेवलनाणं? परंपरसिद्धकेवलनाणं अणेगविहं पन्नत्तं तं जहा अपढमसमयसिद्धा दुसमयसिद्धा तिसमयसिद्धा चउसमयसिद्धा जाव दस समयसिद्धा संखिजसमयसिद्धा असंखिजसमयसिद्धा अणंतसमयसिद्धा। सेत्तं परंपरसिद्धकेवलनाणं । से तं सिद्धकेवलंनाणं । तं समासओ चउन्विहं पन्नत्तं तं जहा-दब्वओ, खित्तओ, कालओ, भावओ, तत्थ दवओणं केवलनाणी सव्वदव्वाई जाणइ पासइ। खित्तओ णं केवलनाणी सबखित्तं जाणइ पासइ । कालओ णं केवलनाणी सबकालं जाणइ पासइ । भावओ णं केवलनाणी सब्वभावं जाणइ पासइ १ प्रत्येकबुद्धास्तु पुंलिङ्गा एव सिध्यन्तीति हारिभद्रवृत्तौ। २ अत्र विभाजकतावच्छेदको धर्मो यदि तद् व्यक्तित्वं तर्झनन्ताभेदाः प्रसज्येरन्, यदि तु अवस्था गृह्यते तर्हि तीर्थत्वाऽतीर्थत्वाभ्यां द्वैविध्यमेवोचितम् , अतीर्थत्वावच्छिन्न एव तीर्थेतरेषां समावेशात् इति तु सत्यम् , शिष्यबुद्धिवेशद्यार्थ तथाभिधानं, अज्ञातज्ञापनार्थं च तथाभिधानम् । भेदद्वयाभिधानेऽपि विशिष्य तीर्थकरातीर्थकरस्वयंबुद्धादीनां ज्ञानं मान संभवतीति । UMT Jain Educationalenderal For Private & Personel Use Only Najainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy