________________
नन्दित्रम्
अवचरिसमलंकृतम्
अथ किं तत्सयोगिभवस्थकेवलज्ञानं १ सयोगिभवस्थकेवलज्ञानं द्विविघं प्रज्ञप्त, तद्यथा-प्रथमसमयसयोगिभवस्थकेवलज्ञानं चाप्रथमसमयसयोगिभवस्थकेवलज्ञानं च। तत्र इह प्रथमसमयः केवलज्ञानोत्पत्तिसमयः, अप्रथमसमयः केवलोत्पत्तिसमयार्द्ध द्वितीयादिकः सर्वोऽपि समयो यावत् सयोगित्वचरमसमयः, अथवा इति प्रकारांतरे, एष एव अर्थः समयविकल्पनेनान्यथा प्रतिपाद्यते इत्यर्थः । चरमसमय इत्यादि तत्र चरमसमयः सयोग्यवस्थांतिमसमयः, न चरमसमयः अचरमसमयः सयोग्यवस्थाचरमसमयादाक्तनः | सर्वोऽप्याकेवलप्राप्तेः । से तं इत्यादिनिगमनं सुगमं । अथ किं तदयोगिभवस्थकेवलज्ञानं ? अयोगिभवस्थकेवलज्ञानं द्विविधं प्रज्ञप्तं, तद्यथा-प्रथमसमयायोगिभवस्थकेवलज्ञानं च अप्रथमसमयायोगिभवस्थकेवलज्ञानं च, अत्र प्रथमसमयः अयोगित्वोत्पत्तिसमयो वेदितव्यः शैलेश्यवस्थाप्रतिपत्तिप्रथमसमय इत्यर्थः। प्रथमसमयादन्यः सर्वोऽप्यप्रथमसमयो यावत् शैलेश्यवस्थाचरमसमयः, [अथ वेति प्रकारान्तरे 'चरमसमये त्यादि, इह चरमसमयः शैलेश्यवस्थान्तिमसमयः, चरमसमयादन्यः सर्वोऽप्यचरमसमयो यावच्छैलेश्य-5 वस्थाप्रथमसमयः 'से वे अयोगिभवत्थकेवलनाणं' ] तदेतदयोगिभवस्थकेवलज्ञानम् ॥
से किं तं सिद्धकेवलनाणं । सिद्धकेवलनाणं दुविहं पन्नत्तं तं जहा अणंतरसिद्धकेवलनाणं च परंपर सिद्धकेवलनाणं च । से किं तं अणंतरसिद्ध केवलनाणं । अणंतरसिद्धकेवलनाणं पन्नरस्सविहं पन्नत्तं तं जहातित्थसिद्धा, अतित्थसिद्धा, तित्थयरसिद्धा, अतित्थयरसिौं , सयंबुद्धसिद्धा, पत्तेयबुद्धसि , बुद्धबोहियसिद्धा, इथिलिंगसिर्द्धा, पुरिसलिंगसिद्धा, नपुंसगलिंगसिद्धा, सलिंगसिद्धा, अन्नलिंगसिद्धी, गिहिलिंगसिद्धी, | एगसिद्धी अणेगसिद्धी से तं अणंतरसिद्धकेवलनाणं ।
SECRECRUSSENGER
॥
१
॥
म.
स.७
Jain Education I
nal
For Private & Personal Use Only
alinibrary