SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ अवचूरि - नन्दिसूत्रम् ॥७९॥ - - SAESAKASIRECRUSALARIOR विस्तीर्णतरं, अथवा आयामविष्कंभाभ्यां अति-अधिकतरं बाहल्यं आश्रित्य विपुलतरं, तथा विशुद्धतरं वितिमिरतरं इति च प्राग्वत् , जानाति पश्यति 'तात्स्थ्यात् तव्यपदेश' इति तावत् क्षेत्रगतानि मनोद्रव्याणि जानाति पश्यति इत्यर्थः । मनःपर्यायज्ञानं पुनः संयतस्य ४ समलंकृतम् अप्रमत्तस्य आमौषध्याद्यन्यतमऋद्धिप्राप्तस्य, द्रव्यतः संज्ञिमनोद्रव्यविषय, क्षेत्रतः मनुष्यक्षेत्रगोचरं, कालतः अतीतअनागतपल्योपमअसंख्येयभागविषयं, भावतः मनोद्रव्यगतानंतपर्यायालंबनं, ततः अवधिज्ञानात् भिन्न,-'एतदेव लेशतः सूत्रकृदाह-जनमनःपरिचिन्तितार्थप्रकटनं, जायंते इति जनाः, तेषां मनांसि जनमनांसि तैः परिचिन्तितश्चासौ अर्थश्व जनमनःपरिचिन्तितार्थस्तं प्रकटयति जनमन:परिचिन्तितार्थप्रकटनं, तथा मानुषक्षेत्रनिबद्धं न तत् बहिःव्यवस्थितप्राणिद्रव्यमनोविषयं इत्यर्थः। तथा गुणाः क्षात्यादयःते प्रत्ययः कारणं यस्य तत् गुणप्रत्ययं चारित्रवतः अप्रमत्तसंयतस्य तदेतत् मनःपर्यायज्ञानं ॥ से किंतं केवलनाणं? केवलनाणं दुविहं पनत्तं, तं जहा भवत्थकेवलनाणं च सिद्धकेवलनाणं च, से किं तं भवत्थकेवलनाणं भवत्थकेवलनाणं? दुविहं पन्नत्तं तं जहा-सजोगिभवत्थकेवलनाणं च अयोगिभवत्थकेवलनाणंच। अथ किं तत् केवलज्ञानं ? मूरिराह-केवलज्ञानं द्विविधं प्रज्ञप्तम् , तद्यथा भवस्थकेवलज्ञानं सिद्धकेवलज्ञानं च, कर्मवशवर्ति| प्राणिनः [भवन्ति ] अस्मिन्निति भवो नारकादिजन्म, तत्र इह भवो मनुष्यभव एव ग्राह्यः, अन्यत्र केवलोत्पादाभावात् , भवे प्रमाणांगुलं ग्राह्यमित्युक्त्वा नंदिसूत्रे (टीकायां) तूत्सेधांगुलमानमुक्तं तत् ज्ञानी वेत्तीति प्रश्नचिंतामणिग्रन्थोक्तं न समीचीनं भाति नंदीसूत्रचूर्णावपि 'अड्डातियंगुलग्गहण उस्सेहंगुलमाणतो कहं गजति'' इति प्रश्नपूर्वक 'उस्सेहपमाणतो मिणसु देह' ति वयणातो अंगुलादिया य जे पमाणा ते सम्वे देहनिष्फण्णा इति णाण 18॥७९॥ विसयत्तणतो य ण दोसो' इत्युक्तत्वात् । 1-'ज्ञानान्तरासहचारित' 'सर्वविषयं वा केवलज्ञानमिति वाचकवर्ययशोविजयीयतत्त्वार्थटीकायामिति । RECEREAK Jain Education For Private & Personel Use Only GANJainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy