SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् ॥७८॥ प्रमाणः प्रतरः, तं च सप्तरज्जुप्रमाणं प्रतरं अपेक्ष्यान्ये उपरितनयः सर्वेऽपि क्रमेण हीय मानाः क्षुल्लकातरा अभिधीयन्ते यावत्तिर्यग-1 अवचूरि| लोकमध्यवर्ती सर्वलघुक्षुल्लकातर एषा क्षुल्लकप्रतरप्ररूपणा । तत्र तिर्यग्लोकमध्यवर्तिनः सर्वलघुरज्जुप्रमाणात् क्षुल्लकातरात् आरभ्य || समलंकृतम् | यावदधो नवयोजनशतानि तावत् अस्यां रत्नप्रभायां पृथिव्यां ये प्रतराः ते उपरितनक्षुल्लकातरा भण्यन्ते, तेषामपि चाधस्तात् ये प्रतरा ! यावदधोलौकिकग्रामेषु सर्वान्तिमः प्रतरस्तेऽधस्तनक्षुल्लकातराः तान् यावदधः क्षेत्रत ऋजुमतिः पश्यति, अथवाऽधोलोकस्योपरितनभागवर्तिन क्षुल्लकप्रतरा उपरितना उच्यन्ते, ते चाधोलौकिकग्रामवर्तिप्रतरादारभ्य तावदवसेया यावर्त्तिर्यग्लोकस्यान्तिमः अधस्तनप्रतरः, तथा तिर्यग्लोकस्य मध्यभागादारभ्याधोभागवर्तिनः क्षुल्लकातरा अधस्तना उच्यन्ते, तत उपरितनाश्चाधस्तनाश्च उपरितनाधस्तनाः तान् | यावदृजुमतिः पश्यति, ऊर्ध्वं यावत् ज्योतिश्चक्रस्योपरितलः तिर्यग् यावदन्तो मनुष्यक्षेत्रे मनुष्यलोकपर्यन्त इत्यर्थः, अर्धतृतीयेषु द्वीपसमुद्रेषु पंचदशसु कर्मभूमिसु त्रिंशति चाकर्मभूमिषु षट्पंचाशतसंख्येषु च अंतरद्वीपेसु संज्ञिनां, ते चापांतरालगतावपि तदायुष्कसंवेदनात् अभिधीयन्ते न च तैरिहाधिकारः, ततो विशेषणमाह-पंचेन्द्रियाश्च उपपात क्षेत्रमागताः, इन्द्रियपर्याप्तिपरिसमाप्तौ मनःपर्याप्त्या अपर्याप्ता अपि भवन्ति न च तैः प्रयोजनं अतो विशेषणान्तरमाह-पर्याप्तानाम् , अथवा संज्ञिनो हेतुवादोपदेशेन विकलेन्द्रिया अपि भण्यन्ते, ततः तद् व्यवच्छेदार्थ पंचेन्द्रियग्रहणं, ते च अपर्याप्तका अपि भवन्ति, अतःत द् व्यवच्छेदार्थ पर्याप्तग्रहणम् , तेषां मनोगतान् भावान् जानाति पश्यति तदेव मनोलब्धिसमन्वितजीवाधारक्षेत्रं विपुलमतिः, अर्द्ध तृतीयं येषु तानि अर्धतृतीयानि अंगुलानि, तानि C ||७८॥ च ज्ञानाधिकारात् उच्छ्यअंगुलानि द्रष्टव्यानि, तैरर्धतृतीयैः अंगुलैः अति-अधिकतरं, तच्च एकदेशमपि भवति तत आह-विपुलतरं १-विपुलमतिमनःपर्यायज्ञानिनः सार्धव्यंगुलाधिक क्षेत्रं पश्यन्तीति तत्र प्रमाणांगुलं ग्राह्यमथवोत्सेधांगुलमिति प्रश्नोत्तरे 'आयंगुलेणेत्यादिकारिकया Jain Eduent an alt For Private Personel Use Only D ainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy