SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् ॥७१॥ Jain Education गोयमा ! संखिज्जवासाउयकम्मभूमियगन्भवकंतियमणुस्साणं नो असंखिज्जवासाउयकम्मभूमियगन्भवक्कंतियमणुस्साणं, जइ संखिज्जवासाउयकम्म भूमियगन्भवकंतियमणुस्साणं किं पज्जत्तगसंखिज्जवासाउयकम्मभूमियगन्भवकंतियमणुस्साणं अपज्जत्तगसंखिज्जवासाउयकम्मभूमियगन्भवकंतियमणुस्साणं ? तथा संख्येयवर्षायुषः पूर्वकोट्यादिजी विनोऽसंख्येय वर्षायुषः- पल्योपमादिजीविनः, तथा पर्याप्तिः आहारादिपुद्गलग्रहणपरिणमनहेतुरात्मनः शक्तिविशेषः सा पर्याप्तिः, सा च षोढा, तद्यथा - आहारपर्याप्तिः, शरीरपर्याप्तिः, इन्द्रियपर्याप्तिः, आनपानपर्याप्तिः, भाषापर्याप्तिः, मनःपर्याप्तिश्चेति, आहारपर्याप्तिव प्रथमसमय एव निष्पद्यते, शेषास्तु प्रत्येकमन्तर्मुहूर्तेन कालेन पर्याप्तयः सिद्ध्यन्ते, पर्याप्तयो विद्यन्ते एषामिति पर्याप्ताः, स्वयोग्यपर्याप्तिपरिसमाप्तिविकलास्तेऽपर्याप्ताः ते च द्विधा, लब्ध्या, करणैश्च तत्र ये पर्याप्तका एव सन्तो म्रियते न पुनः स्वयोग्य पर्याप्तीः सर्वा अपि समर्थयन्ते ते लब्ध्यपर्याप्तकाः, तेsपि नियमात् आहारशरीरेन्द्रियपर्याप्तिपरिसमाप्तावेव म्रियन्ते नार्वाक्, यस्मात् आगामिभवार्युर्वद्धा म्रियन्ते सर्व एव देहिनः, तच्च आहारशरीरेन्द्रियपर्याप्तिपयाप्तानामेव वध्यत इति, गोयमा ! पज्जत्तगसंखिज्जवासाउयकम्मभूमियगन्भवकंतियमणुस्साणं, नो अपज्जत्तगसंखिज्जवासाउयकम्मभूमियगन्भवकंतियमणुस्साणं, जइ पज्जत्तगसंखिज्जवासाउयकम्मभूमियगन्भवकंतियमणुस्साणं किं सम्म १- तत्र पर्याप्तिः-क्रियापरिसमाप्तिः, आत्मनः शरीरेन्द्रियप्राणापानवाङ्मनोयोग्यदलिकद्रव्याहरणक्रिया परिसमाप्तिराहारपर्याप्तिः, गृहीतस्य शरीरतया संस्थापनक्रियापरिसमाप्तिः शरीरपर्याप्तिः, संस्थानरचनावटनमित्यर्थः इत्यादिविशेषो हारिभद्वीयनंदीवृत्ताविति । २-ननु आहारशरीरेन्द्रियपर्याप्तैरेवायुर्बध्यते तत्र चैकैका पर्याप्तिरन्तर्मुहूर्त कालेन समाप्यते, तथा च त्रीण्यन्तर्मुहूर्तानि संभवन्तीति कथं जघन्यायुः अन्तर्मुहूर्तमानमुच्यते ? मैवम्, आयुस्संबंधि अन्तर्मुहूर्तं महत्, पर्याप्तीनामन्तर्मुहूर्त लध्विति ज्ञेयं तथा च नासंगतिरिति । For Private & Personal Use Only अवचूरिसमलंकृतम् ॥ ७१ ॥ ainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy