SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ -CARE नन्दिसूत्रम् ॥५७॥ अवधिसमलंकृतम् SECREASON-CORECASIGRECIAL भागविसयाई। पेच्छइ चउग्गुणाई जहनओ मुत्तिमंताई ॥१॥ अत्र 'जघन्यत' इति जघन्यावधिज्ञानी। तदेवं जघन्य अवधेः क्षेत्रं अभिधाय सांप्रतं उत्कृष्ट अभिधातुकाम आह। सवबहु अगणिजीवा निरंतरं जत्तियं भरिजंसु । खित्तं सव्व दिसागं परमोही खेत्तनिद्दिष्डो ॥२॥ 'सबबहु' ति यत ऊवं अन्य एकोऽपि जीवो न कदाचनापि प्राप्यते [ ते सर्वबहवः] सर्वबहवश्च ते अग्निजीवाश्च सूक्ष्मवादररूपाः सर्वबहुअग्निजीवाः, कदा सर्वबहुअग्निजीवा इति चेद् , उच्यते, यदा सर्वासु कर्मभूमिषु निर्व्याघातं अग्निकाय. समारंभकाः सर्वबहवो मनुष्याः, ते च प्रायोजितस्वामितीर्थकरकाले प्राप्यते । यदा च उत्कृष्टपदवर्तिनः सूक्ष्मानलजीवाः तदा सर्वबहुअग्निजीवाः, 'निरंतरं इति ' क्रियाविशेषणं, यावत्परिमाणं क्षेत्रं भृतवंतः, एतत् उक्तं भवति-नरंतर्येण विशिष्ट सूचीरचनया यावत् भृतवंत इति च भूतकालनिर्देश:-अजितस्वामिकाल एव प्रायः सर्वबहवोऽनलजीवा अस्यां अवसार्पण्यां संभवंति स्म इति ख्यापनार्थः। इदं च अनंतरोदितं क्षेत्र एकदिकं अपि भवति तत आह-सर्वदिकं, अनेन सूचीभ्रमण. प्रमितत्वं क्षेत्रस्य सूचयति । परमश्चासौ अवधिश्च परमावधिः, एतावदनंतरोदितं सर्वबहुअनलजीवसूचीपरिक्षेपप्रमितं क्षेत्रमंगीकृत्य निर्दिष्टः' प्रतिपादितो गणधरादिभिः क्षेत्रनिर्दिष्टः, एतावत् क्षेत्रं परमावधेर्भवति इत्यर्थः, किमुक्तं भवति । सर्वबहुअग्निजीवा निरंतरं यावत् क्षेत्रं सूचीभ्रमणेन सर्वदिक्कं भृतवंत एतावति क्षेत्रे यानि अवस्थितानि द्रव्याणि तत् परिच्छेदसामर्थ्ययुक्ता परमावधिः क्षेत्रं अधिकृत्य निर्दिष्टो गणधरादिभिः, अयमिह संप्रदाय:-सर्वबहुअग्निजीवाः प्रायोऽजितस्वामितीर्थकरकाले प्राप्यते । तदारंभकमनुष्यबाहुल्यसंभवात् , सूक्ष्माश्च उत्कृष्टपदवनिः तत्र एव विवक्ष्यते । ततश्च | ॥ ५७॥ Jain Education Intel For Private & Personel Use Only T ww.jainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy