SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ श्री प्रसजीव यतना सू०१५ सुमतिसाधु० दशवे० अ०४ ॥४३॥ पडिलेहिय २ पमन्जिय २ एगंतमवणेजा नो णं संघायमावजेजा। सू० १५ । सेभिक्ख वा इत्यादि यावजागरमाणे वत्ति पूर्ववत्, स कोटं वा पतङ्ग वा कुन्थु वा पिपीलिकां वा, किमित्याहहस्ते वा पाद वा बाहो वा ऊरुणि वा उदरे वा शिरसि वा वस्ने वा पात्रे वा रजोहरणे वा कंवले वा गोच्छे वा उन्दके वा दण्डके वा पीठके वा फलके वा शय्यायां वा संस्तारके वा अन्यतरस्मिन् वा तथाप्रकारे साधुक्रियोपयोगिन्यु पकरणजाते कीटादिरूपं त्रसं कथश्चिदापतितं मन्तं संयत एव सन् प्रयत्नेन वा प्रत्युपेक्ष्य प्रत्युपेक्ष्य-पौनःपुन्येन सम्यक् , प्रमृज्य प्रमृज्य-पौनःपुन्येनैव सम्यक, किमित्याह-एकान्ते-तस्यानुपघातके स्थाने अपनयेत्-परित्यजेत् , ' नैनं त्रसं संघातमापादयेत् , नैनं वसं संघात-परस्परगात्रसंस्पर्शपीडारूपमापादयेत्-प्रापयेत्, अनेन परितापनादिप्रतिषेध उक्तो वेदितव्यः, एकग्रहणे तआतीयग्रहणादन्यकारणानुमतिप्रतिषेधश्च, शेषमत्र प्रकटार्थमेव, नवरमुन्दकं-स्थंडिलं, शय्यासंस्तारिका वसतिर्वा । १५ । इत्युक्ता यतना, गतश्चतुर्थोऽर्थाधिकारः । अजयं चरमाणो य(उ), पाणभूयाइं हिंसइ । बंधई पावयं कम्म. तं से होड कडयंफलं ॥३२॥ अजयं चिट्ठमाणो य, पाणभूयाइं हिंसइ । बंधई पावयं कम्म, तं से होइ कडुयंफलं ॥ ३३ ॥ अजयं आसमाणो य, पाणभूया०। बंधई०, तं से० ॥ ३४ ॥ अजयं सयमाणो य, पाण० । बंधई०, तं से हो० ॥ ३५ ॥ 1॥४३॥ Jain Education Intem For Private Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy